गोत्र प्रवर-कीर्तन में महर्षि कश्यपके वंशका वर्णन | gotr pravar-keertan mein maharshi kashyapake vanshaka varnan

मत्स्य पुराण एक सौ निन्यानबेवाँ अध्याय

गोत्र प्रवर-कीर्तन में महर्षि कश्यप के वंश का वर्णन

मत्स्य उवाच

मरीचेः कश्यपः पुत्रः कश्यपस्य तथा कुले। 
गोत्रकारानृषीन् वक्ष्ये तेषां नामानि मे शृणु ॥ १

मत्स्यभगवान्ने कहा- राजन् ! महर्षि मरीचिके पुत्र कश्यप हुए। अब मैं उन्हीं कश्यपके कुलमें जन्म लेने वाले गोत्र-प्रवर्तक ऋषियों का वर्णन कर रहा हूँ १

आश्रायणिऋषिगणो मेषकीरिटकायनाः।
उदग्रजा माठराश्च भोजा विनयलक्षणाः ॥ २

शालाहलेयाः कौरिष्टाः कन्यकाश्चासुरायणाः ।
मन्दाकिन्यां वै मृगयाः श्रोतना भौतपायनाः ॥ ३

देवयाना गोमयाना ह्यधश्छायाभयाश्च ये।
कात्यायनाः शाक्रायणा बर्हिर्योगगदायनाः ॥ ४

भवनन्दिर्महाचक्रिर्दाक्षपायण एव च।
योधयानाः कार्तिक्यो हस्तिदानास्तथैव च ।। ५

वात्स्यायना निकृतजा ह्याश्वलायनिनस्तथा। 
प्रागायणाः पैलमौलिराश्ववातायनस्तथा ॥ ६ 

कौबेरकाश्च श्याकारा अग्निशर्मायणाश्च ये। 
मेषपाः कैकरसपास्तथा चैव तु बभ्रवः ॥ ७

प्राचेयो ज्ञानसंज्ञेया आग्रा प्रासेव्य एव च। 
श्यामोदरा वैवशपास्तथा चैवोद्वलायनाः ॥ ८

काष्ठाहारिणमारीचा आजिहायनहास्तिकाः । 
वैकर्णेयाः काश्यपेयाः सासिसाहारितायनाः ॥ ९

मातङ्गिनश्च भृगवस्त्र्यार्षेयाः परिकीर्तिताः । 
वत्सरः कश्यपश्चैव निधुवश्च महातपाः ॥ १० 

उनके नाम मुझसे सुनिये- आश्रायणि, मेषकीरिटकायन, उदग्रज, माठर, भोज, विनयलक्षण, शालाहलेय, कौरिष्ट, कन्यक, आसुरायण, मन्दाकिनीमें उत्पन्न मृगय, श्रओतन भौतपायन, देवयान, गोमयान, अधश्छाय, अभय, कात्यायन, शाक्रायण, बर्हिर्योग, गदायन, भवनन्दि, महाचक्रि, दाक्षपायण, बोधयान, कार्तिक्य, हस्तिदान, वात्स्यायन, निकृतज, आश्वलायनी, प्रागायण, पैलमौलि, आश्ववातायन, कौबेरक, श्याकार, अग्निशर्मायण, मेषप, कैकरसप, बभ्रु, प्राचेय, ज्ञानसंज्ञेय, आग्न, प्रासेव्य, श्यामोदर, वैवशप, उद्वलायन, काष्ठाहारिण, मारीच, आजिहायन, हास्तिक, वैकर्णेय, काश्यपेय, सासि, साहारितायन तथा मातङ्गी भृगु-इन ऋषियोंके चत्सर, कश्यप तथा महातपस्वी निधुव-ये तीन प्रवर माने गये हैं। इनमें भी आपसमें विवाह नहीं होता ॥२-१०॥ 

परस्परमवैवाह्या ऋषयः परिकीर्तिताः । 
अतः परं प्रवक्ष्यामि द्वयामुष्यायणगोत्रजान् ॥ ११

अनसूयो नाकुरयः स्नातपो राजवर्तपः ।
शैशिरोदवहिश्चैव सैरन्ध्री रौपसेवकिः ॥ १२

यामुनिः काद्रुपिङ्गाक्षिः सजातम्बिस्तथैव च। 
दिवावष्टाश्च इत्येते भक्त्या ज्ञेयाश्च काश्यपाः ॥ १३

त्र्यार्षेयाश्च तथैवैषां सर्वेषां प्रवराः शुभाः ।
वत्सरः कश्यपश्चैव वसिष्ठश्च महातपाः ॥ १४

परस्परमवैवाह्या ऋषयः परिकीर्तिताः । 
संयातिश्च नभश्चोभौ पिप्पल्योऽथ जलंधरः ॥ १५

भुजातपूरः पूर्यश्च कर्दमो गर्दभीसुखः। 
हिरण्यबाहुकैरातावुभौ काश्यपगोभिलौ ॥ १६

कुलहो वृषकण्डश्च मृगकेतुस्तथोत्तरः । 
निदाघमसृणौ भर्त्या महान्तः केरलाश्च ये ॥ १७

शाण्डिल्यो दानवश्चैव तथा वै देवजातयः ।
पैप्पलादिः सप्रवरा ऋषयः परिकीर्तिताः ॥ १८ 

त्र्यार्षेयाभिमताश्चैषां सर्वेषां प्रवराः शुभाः । 
असितो देवलश्चैव कश्यपश्च महातपाः ।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥ १९

ऋषिप्रधानस्य च कश्यपस्य दाक्षायणीभ्यः सकलं प्रसूतम् ।
जगत्समग्र मनुसिंह पुण्यं किं ते प्रवक्ष्याम्यहमुत्तरं तु ॥ २०

इसके उपरान्त अब मैं द्वयामुष्यायणके गोत्रमें उत्पन्न ऋषियोंके नामोंको बतला रहा हूँ-अनसूय, नाकुरय, स्नातप, राजवर्तप, शैशिर, उदवहि, सैरन्ध्री, रौपसेवकि, यामुनि, कादुपिंगाक्षि, सजातम्बि तथा दिवावष्ट-इन्हें भक्तिपूर्वक कश्यपके वंशमें उत्पन्न समझना चाहिये। इन सभी ऋषियोंके वत्सर, कश्यप तथा महातपस्वी वसिष्ठ ये तीनों प्रवर माने गये हैं। इनमें भी परस्पर विवाह निषिद्ध है। संयाति, नभ, पिप्पल्य, जलंधर, भुजातपूर, पूर्य, कर्दम, गर्दभीमुख, हिरण्यबाहु, कैरात, काश्यप, गोभिल, कुलह, वृषकण्ड, मृगकेतु उत्तर, निदाघ, मसूण, भर्त्य, महान्, केरल, शाण्डिल्य,दानव, देवजाति तथा पैप्पलादि-इन सभी ऋषियकि असित, देवल तथा महातपस्वी कश्यप- ये तीनों ऋषि प्रबर माने गये हैं। इनमें भी परस्पर विवाह निषिद्ध है। मनुओंमें श्रेष्ठ राजन्। ऋषियोंमें प्रमुख कश्यपद्वारा दाक्षायणी के गर्भसे इस समग्र जगत्‌की उत्पत्ति हुई है। अतः उनके वंशका यह विवरण अति पुण्यदायक है। इसके पश्चात् अब मैं तुमसे किस पवित्र कथाका वर्णन करूँ ? ॥ ११-२०॥

इति श्रीमात्स्ये महापुराणे प्रवरानुकीर्तने कश्यपवंशवर्णनं नाम नवनवत्यधिकशततमोऽध्यायः ॥ १९९ ॥

इस प्रकार श्रीमत्यमहापुराणके प्रवरानुकीर्तन प्रसङ्गमें कश्यप वंश-वर्णन नामक एक सी निन्यानवेवाँ अध्याय सम्पूर्ण हुआ ॥ १९९ ॥

टिप्पणियाँ