गोत्र प्रवर-कीर्तन में महर्षि वसिष्ठकी शाखा का कथन | gotr pravar-keertan mein maharshi vasishth kee shaakha ka kathan

मत्स्य पुराण दो सौवाँ अध्याय

गोत्र प्रवर-कीर्तन में महर्षि वसिष्ठ की शाखा का कथन

मत्स्य उवाच

वसिष्ठवंशजान् विप्रान् निबोध वदतो मम। 
एकार्षेयस्तु प्रवरो वासिष्ठानां प्रकीर्तितः ॥ १

मत्स्यभगवान्ने कहा- राजन्। इसके बाद अब मैं वसिष्ठगोत्रमें उत्पन्न हुए ब्राह्मणोंका वर्णन कर रहा हूँ, सुनिये। वसिष्ठ गोत्रि यों का प्रवर एकमात्र वसिष्ठ ही है। १

वसिष्ठा एव वासिष्ठा अविवाह्या वसिष्ठजैः ।
व्याघ्रपादा औपगवा वैक्लवा शाद्वलायनाः ॥ २

कपिष्ठला औपलोमा अलब्धाश्च शठाः कठाः ।
गौपायना बोधपाश्च दाकव्या हाथ वाह्यकाः ॥ ३

बालिशयाः पालिशयास्ततो वाग्ग्रन्धयश्च ये। 
आपस्थूणाः शीतवृत्तास्तथा ब्राह्मपुरेयकाः ॥ ४

लोमायनाः स्वस्तिकराः शाण्डिलिर्गोडिनिस्तथा।
वाडोहलिश्च सुमनाश्चोपावृद्धिस्तथैव च ॥ ५

चौलिवॉलिर्ब्रह्मबलः पौलिः श्रवस एव च।
पौडवो याज्ञवल्क्यश्च एकार्षेया महर्षयः ॥ ६

वसिष्ठ एषां प्रवरो ह्यवैवाह्याः परस्परम् । 
शैलालयो महाकर्णः कौरव्यः क्रोधिनस्तथा ॥ ७

कपिञ्जला वालखिल्या भागवित्तायनाश्च ये। 
कौलायनः कालशिखः कोरकृष्णाः सुरायणाः ॥ ८

शाकाहार्याः शाकधियः काण्वा उपलपाश्च ये। 
शाकायना उहाकाश्च अथ माषशरावयः ॥ ९

दाकायना बालवयो वाकयो गोरथास्तथा। 
लम्बायनाः श्यामवयो ये च क्रोडोदरायणाः ॥ १०

प्रलम्बायनाश्च ऋषय औपमन्यव एव च। 
सांख्यायनाश्च ऋक्षयस्तथा वै वेदशेरकाः ॥ ११

पालंकायन उद्‌गाहा ऋषयश्च बलेक्षवः। 
मातेया ब्रह्ममलिनः पन्नागारिस्तथैव च ॥ १२

त्र्यार्षेयोऽभिमतश्चैषां सर्वेषां प्रवरस्तथा।
भिगीवसुर्वसिष्ठश्च इन्द्रप्रमदिरेव च ॥ १३

इनका परस्पर विवाह नहीं होता। व्याघ्रपाद, औपगव, वैक्लव, शाद्वलायन, कपिष्ठल, औपलोम अलब्ध, शठ, कठ, गौपायन, बोधप, दाकव्य, वाह्यक, बालिशय, पालिशय, वाग्ग्रन्थि, आपस्थूण, शीतवृत्त, ब्राह्मपुरेयक, लोभायन, स्वस्तिकर, शाण्डिलि, गौडिनि, वाडोहलि, सुमना, उपावृद्धि, चौलि, बौलि, ब्रह्मबल, पौलि, श्रवस्, पीण्डव तथा याज्ञवल्क्य- ये सभी महर्षि एक प्रवरवाले हैं। महर्षि वसिष्ठ इनके प्रवर हैं और इनमें परस्पर विवाह नहीं होता। शैलालय, महाकर्ण, कौख्य, क्रोधिन, कपिञ्जल, बालखिल्य, भागवित्तायन, कौलायन, कालशिख, कोरकृष्ण, सुरायण, शाकाहार्य, शाकधी, काण्व, उपलप, शाकायन, उहाक, माषशरावय, दाकायन, बालवय, वाकय, गोरथ, लम्बायन, श्यामवय, क्रोडोदरायण, प्रलम्बायन, औपमन्यु, सांख्यायन, वेदशेरक, पालंकायन, उद्‌गाह, बलेक्षु, मातेय, ब्रह्ममली तथा पन्नगारि-इन सभी ऋषियोंके भगीवसु, वसिष्ठ तथा इन्द्रप्रमदि-ये तीन ऋषि प्रवर कहे गये हैं। इनमें परस्पर विवाह निषिद्ध है॥२-१३॥

परस्परमवैवाह्या ऋषयः परिकीर्तिताः । 
औपस्थलास्वस्थलयो बालो हालो हलाश्च ये ।। १४

मध्यन्दिनो माक्षतयः पैप्पलादिर्विचक्षुषः । 
त्रैशृङ्गायणसैबल्काः कुण्डिनश्च नरोत्तम ॥ १५

त्र्यार्षेयाभिमताश्चैषां सर्वेषां प्रवराः शुभाः। 
वसिष्ठमित्रावरुणौ कुण्डिनश्च महातपाः ॥ १६

दानकाया महावीर्या नागेयाः परमास्तथा। 
आलम्बा वायनश्चापि ये चक्रोडादयो नराः ॥ १७

परस्परमवैवाह्या ऋषयः परिकीर्तिताः । 
शिवकर्णो वयश्चैव पादपश्च तथैव च ॥ १८

त्र्यार्षेयोऽभिमतश्चैषां सर्वेषां प्रवरस्तथा। 
जातूकर्थ्यो वसिष्ठश्च तथैवात्रिश्च पार्थिव। 
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥ १९

वसिष्ठवंशेऽभिहिता मयैते ऋषिप्रधानाः सततं द्विजेन्द्राः ।
येषां तु नाम्नां परिकीर्त्तितेन पापं समग्रं पुरुषो जहाति ॥ २०

नरोत्तम। औपस्थल, अस्वस्थलय, बाल, हाल, हल, मध्यन्दिन, माक्षतय, पैप्पलादि, विचक्षुष, त्रैशृङ्गायण, सैबल्क तथा कुण्डिन इन सभी ऋषियोंके वसिष्ठ, मित्रावरुण तथा महातपस्वी कुण्डिन- ये तीन प्रवर माने गये हैं। दानकाय, महावीर्य, नागेय, परम, आलम्ब,वायन तथा चक्रोड आदि इनमें परस्पर विवाह-सम्बन्ध नहीं होता। राजन् ! शिवकर्ण, वय तथा पादप-इन सभीके जातूकर्ण्य, वसिष्ठ तथा अत्रि ये तीन प्रवर कहे गये हैं। इनमें परस्पर विवाह नहीं होता। इस प्रकार महर्षि वसिष्ठके गोत्रमें उत्पन्न हुए ऋषियोंकी नामावलि मैं आपसे बता चुका। इनके नामोंके संकीर्तनसे मनुष्य सभी पापोंसे मुक्त हो जाता है॥ १४-२०॥ 

इति श्रीमात्स्ये महापुराणे प्रवरानुकीर्तने वसिष्ठगोत्रानुवर्णनं नाम द्विशततमोऽध्यायः ॥ २०० ॥

इस प्रकार श्रीमत्स्यमहापुराणके प्रवरानुकीर्तन प्रसङ्गमें असितगोत्रानुवर्णन नामक दो साँवाँ अध्याय सम्पूर्ण हुआ ॥ २०० ॥

टिप्पणियाँ