गोत्रप्रवर-निरूपण प्रसङ्ग में भृगुवंश की परम्परा का विवरण | gotr pravar-niroopan prasang mein bhrguvansh kee parampara ka vivaran

मत्स्य पुराण एक सौ पञ्चानबेवाँ अध्याय

गोत्र प्रवर-निरूपण प्रसङ्ग में भृगुवंश की परम्परा का विवरण

सूत उवाच

इत्याकर्ण्य स राजेन्द्र ओंकारस्याभिवर्णनम्। 
ततः पप्रच्छ देवेशं मत्स्यरूपं जलार्णवे ॥ १

सूतजी कहते हैं- ऋषियो! इस प्रकार ओंकारका वर्णन सुननेके पश्चात् राजेन्द्र मनुने उस जलार्णवमें स्थित मत्स्यरूपी देवेश विष्णुसे पुनः (इस प्रकार) प्रश्न किया ॥ १ ॥

मनुरुवाच

ऋषीणां नाम गोत्राणि वंशावतरणं तथा। 
प्रवराणां तथा साम्यमसाम्यं विस्तराद् वद ॥ २

महादेवेन ऋषयः शप्ताः स्वायम्भुवान्तरे । 
तेषां वैवस्वते प्राप्ते सम्भवं मम कीर्तय ॥ ३

दाक्षायणीनां च तथा प्रजाः कीर्तय मे प्रभो। 
ऋणीणां च तथा वंशं भृगुवंशविवर्धनम् ॥ ४

मनुजीने पूछा- प्रभो ! ऋषियोंके नाम, गोत्र, वंश, अवतार तथा प्रवरोंकी समता और विषमता-इन विषयों का विस्तार पूर्वक वर्णन कीजिये। स्वायम्भुव मन्वन्तरमें महादेवजीने ऋषियोंको शाप दिया था, अतः वैवस्वतमन्वन्तरमें उनकी पुनः उत्पत्ति कैसे हुई? यह मुझे बतलाइये। साथ ही दक्ष प्रजापतिकी संतानोंसे उत्पन्न प्रजाओंका, ऋषियोंके वंशका तथा भृगुवंशके विस्तारका वर्णन कीजिये ॥ २-४॥

मत्स्य उवाच

मन्वन्तरेऽस्मिन् सम्प्राप्ते पूर्व वैवस्वते तथा। 
चरित्रं कथ्यते राजन् ब्रह्मणः परमेष्ठिनः ॥ ५ 

महादेवस्य शापेन त्यक्त्वा देहं स्वयं तथा। 
ऋषयश्च समुद्भूता हुते शुक्रे महात्मना ॥ ६

देवानां मातरो दृष्ट्वा देवपल्यस्तथैव च।
स्कन्नं शुक्रं महाराज ब्रह्मणः परमेष्ठिनः ॥ ७

तज्जुहाव ततो ब्रह्मा ततो जाता हुताशनात्। 
ततो जातो महातेजा भृगुश्च तपसां निधिः ॥ ८

अङ्गारेष्वङ्गिरा जातो ह्यर्चिभ्योऽत्रिस्तथैव च। 
मरीचिभ्यो मरीचिस्तु ततो जातो महातपाः ॥ ९

केशैस्तु कपिशो जातः पुलस्त्यश्च महातपाः । 
केशैः प्रलम्बैः पुलहस्ततो जातो महातपाः ॥ १०

वसुमध्यात् समुत्पन्नो वसिष्ठस्तु तपोधनः । 
भृगुः पुलोम्नस्तु सुतां दिव्यां भार्यामविन्दत ॥ ११

तस्यामस्य सुता जाता देवा द्वादश याज्ञिकाः । 
भुवनो भौवनश्चैव सुजन्यः सुजनस्तथा ॥ १२

क्रतुर्वसुश्च मूर्धा च त्याज्यश्च वसुदश्च ह। 
प्रभवश्चाव्ययश्चैव दक्षोऽथ द्वादशस्तथा ।। १३

इत्येते भृगवो नाम देवा द्वादश कीर्तिताः।
पौलोम्यां जनयद् विप्रान् देवानां तु कनीयसः ॥ १४

च्यवनं तु महाभागमाप्नुवानं तथैव च।
आप्नुवानात्मजश्चौर्वो जमदग्निस्तदात्मजः ॥ १५

मत्स्यभगवान् बोले- राजन् ! अब मैं पूर्वकालमें वैवस्वत मन्वन्तरके प्राप्त होनेपर जो परमेष्ठी ब्रह्मा थे, उनका चरित्र बतला रहा हूँ। महादेवजीके शापसे अपने शरीरका परित्याग कर ऋषिगण महात्मा ब्रह्माद्वारा अग्निसे उत्पन्न हुए। उसी अग्निसे परम तेजस्वी तपोनिधि भृगु उत्पन्न हुए। अङ्गारोंसे अङ्गिरा, शिखाओंसे अत्रि और किरणोंसे महातपस्वी मरीचि उत्पन्न हुए। केशोंसे कपिश रंगवाले महातपस्वी पुलस्त्य प्रकट हुए। तत्पश्चात् लम्बे केशोंसे महातपस्वी पुलहने जन्म लिया। अग्निकी दीप्तिसे तपोनिधि वसिष्ठ उत्पन्न हुए। महर्षि भृगुने पुलोमा ऋषिकी दिव्य पुत्रीको भार्यारूपमें ग्रहण किया। उस पत्नीसे उनके यज्ञ करनेवाले बारह देवतुल्य पुत्र उत्पन्न हुए। उनके नाम हैं- भुवन, भौवन, सुजन्य, सुजन, क्रतु, वसु, मूर्धा, त्याज्य, वसुद, प्रभव, अव्यय तथा बारहवें दक्ष। इस प्रकार ये बारह 'देवभृगु' नाम से विख्यात हैं। इसके बाद भृगुने पौलोमीके गर्भसे देवताओंसे कुछ निम्नकोटिके ब्राह्मणोंको उत्पन्न किया। उनके नाम हैं-महाभाग्यशाली च्यवन और आप्नुवान। आप्नुवानके पुत्र और्व है। और्वक पुत्र जमदग्नि हुए ॥५-१५ ॥

और्वो गोत्रकरस्तेषां भार्गवाणां महात्मनाम् ।
तत्र गोत्रकरान् वक्ष्ये भृगोर्वै दीप्ततेजसः ॥ १६

भृगुश्च च्यवनश्चैव आप्नुवानस्तथैव च।
और्वश्च जमदग्निश्च वात्स्यो दण्डिनंडायनः ।। १७

वैगायनो वीतिहव्यः पैलश्चैवात्र शौनकः । 
शौनकायनजीवन्तिरायेदः कार्षणिस्तथा ॥ १८

वैहीनरिर्विरूपाक्षो रौहित्यायनिरेव च। 
वैश्वानरिस्तथा नीलो लुब्धः सावर्णिकश्च सः ॥ १९

विष्णुः पौरोऽपि बालाकिरैलिको ऽनन्तभागिनः । 
मृगमार्गेयमार्कण्डजविनो नीतिनस्तथा ।। २०

मण्डमाण्डव्यमाण्डूकफेनपाः स्तनितस्तथा। 
स्थलपिण्डः शिखावर्णः शार्कराक्षिस्तथैव च ॥ २१

जालधिः सौधिकः शुभ्यः कुत्सोऽन्यो मौद्गलायनः । 
माड्ङ्कायनो देवपतिः पाण्डुरोचिः सगालवः ॥ २२

सांस्कृत्यश्चातकिः सर्पिर्यज्ञपिण्डायनस्तथा। 
गार्थ्यांयणो गायनश्च ऋषिर्गार्हायणस्तथा ॥ २३

गोष्ठायनो वाह्यायनो वैशम्पायन एव च। 
वैकर्णिनिः शार्ङ्गरवो याज्ञेयिर्भाष्ठकायणिः ॥ २४

लालाटिर्नाकुलिश्चैव लौक्षिण्योपरिमण्डलौ। 
आलुकिः सौचकिः कौत्सस्तथान्यः पैङ्गलायनिः ॥ २५ 

सात्यायनिर्मालयनिः कौटिलिः कौचहस्तिकः । 
सौहः सोक्तिः सकौवाक्षिः कौसिश्चान्द्रमसिस्तथा ।। २६ 

नैकजिह्वो जिह्वकश्च व्याधाज्यो लौहवैरिणः । 
शारद्वतिकनेतिष्यौ लोलाक्षिश्चलकुण्डलः ॥ २७

वागायनिश्चानुमतिः पूर्णिमागतिकोऽसकृत् ।
सामान्येन यथा तेषां पञ्चैते प्रवरा मताः ॥ २८

भृगुश्च च्यवनश्चैव आप्नुवानस्तथैव च।
और्वश्च जमदग्निश्च पञ्चैते प्रवरा मताः ॥ २९

और्व उन महात्मा भार्गवोंके गोत्र प्रवर्तक हुए। अब मैं दीप्त तेजस्वी भृगुके गोत्र-प्रवर्तकोंका वर्णन कर रहा हूँ-भृगु, च्यवन, आप्नुवान, और्व, जमदग्नि, वात्स्य, दण्डि, नडायन, वैगायन, वीतिहव्य, पैल, शौनक, शौनकायन, जीवन्ति, आयेद, कार्षर्षीण, वैहीनरि, विरूपाक्ष, रौहित्यायनि, वैश्वानरि, नील, लुब्ध, सावर्णिक, विष्णु, पौर, बालाकि, ऐलिक, अनन्तभागिन, मृग, मार्गेय, मार्कण्ड, जविन, नीतिन, मण्ड, माण्डव्य, माण्डूक, फेनप,, स्तनित, स्थलपिण्ड, शिखावर्ण, शार्कराक्षि, जालधि, सौधिक, क्षुभ्य, कुत्स, मौद्रलायन, माङ्कायन, देवपति, पाण्डुरोचि, गालव, सांकृत्य, चातकि, सर्पि, यज्ञपिण्डायन, गार्थ्यांयण, गायन, गार्हायण, गोष्ठायन, बाह्यायन, वैशम्पायन, वैकर्णिनि, शार्ङ्गरव, याज्ञेयि, भ्राष्ट्रकायणि, लालाटि, नाकुलि, लौक्षिण्य, उपरिमण्डल, आलुकि, सौचकि, कौत्स, पैंगलायनि, सात्यायनि, मालयनि, कौटिलि, कौचहस्तिक, सौह, सोक्ति, सकौवाक्षि,कौसि, चान्द्रमसि, नैकजिह्न, जिह्नक, व्याधाज्य, लौहवैरिण, शारद्वतिक, नेतिष्य, लोलाक्षि, चलकुण्डल, वागायनि, आनुमति, पूर्णिमागतिक और असकृत्। साधारणरूपसे इन ऋषियोंमें ये पाँच प्रवर कहे जाते हैं- भृगु, च्यवन, आप्नुवान, और्व और जामदग्नि ॥ १६-२९ ॥

अतः परं प्रवक्ष्यामि शृणु त्वन्यान् भृगूद्वहान् ।
जमदग्निर्बिदश्चैव पौलस्त्यो बैजभृत् तथा ॥ ३०

ऋषिश्चोभयजातश्च कायनिः शाकटायनः । 
और्वेया मारुताश्चैव सर्वेषां प्रवराः शुभाः ॥ ३१

भृगुश्च च्यवनश्चैव आप्नुवानस्तथैव च। 
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥ ३२

भृगुदासो मार्गपथो ग्राम्यायणिकटायनी। 
आपस्तम्बिस्तथा बिल्विनैकशिः कपिरेव च ॥ ३३

आष्टिषेणो गार्दभिश्च कार्दमायनिरेव च। 
आश्वायनिस्तथा रूपिः पञ्चार्षेयाः प्रकीर्तिताः ॥ ३४

भृगुश्च च्यवनश्चैव आप्नुवानस्तथैव च। 
आष्टिषेणस्तथारूपिः प्रवराः पञ्च कीर्तिताः ॥ ३५

परस्परमवैवाह्या ऋषयः परिकीर्तिताः । 
यस्को वा वीतिहव्यो वा मथितस्तु तथा दमः ॥ ३६

जैवन्त्यायनिमौञ्जश्च पिलिश्चैव चलिस्तथा। 
भागिलो भागवित्तिश्च कौशापिस्त्वथ काश्यपिः ॥ ३७

बालपिः श्रमदागेपिः सौरस्तिथिस्तथैव च। 
गार्गीयस्त्वथ जाबालिस्तथा पौष्ण्यायनो ह्यषिः ॥ ३८

रामोदश्च तथैतेषामार्षेयाः प्रवरा मताः । 
भृगुश्च वीतिहव्यश्च तथा रैवसवैवसौ ॥ ३९

परस्परमवैवाह्या ऋषयः परिकीर्तिताः । 
शालायनिः शाकटाक्षो मैत्रेयः खाण्डवस्तथा ।। ४०

द्रौणायनो रौक्मायणिरापिशिश्चापिकायनिः । 
हंसजिह्वस्तथैतेषां मार्षेयाः प्रवरा मताः ॥ ४१

भृगुश्चैवाथ वद्ध्यश्वो दिवोदासस्तथैव च। 
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥ ४२

एकायनो यज्ञपतिर्मत्स्यगन्धस्तथैव च। 
प्रत्यहश्च तथा सौरिश्चौक्षिवै कार्दमायनिः ॥ ४३

तथा गृत्समदो राजन् सनकश्च महानृषिः। 
प्रवरास्तु तथोक्तानामार्षेयाः परिकीर्तिताः ॥ ४४

भृगुर्गृत्समदश्चैव आर्षावेतौ प्रकीर्तितौ। 
परस्परमवैवाह्या इत्येते परिकीर्तिताः ॥ ४५

एते तवोक्ता भृगुवंशजाता महानुभावा नृप गोत्रकाराः ।
एषां तु नाम्ना परिकीर्तितेन पापं समग्रं विजहाति जन्तुः ॥ ४६

इसके बाद भृगुवंशमें उत्पन्न अन्य ऋषियोंका वर्णन कर रहा हूँ, सुनिये। जमदग्नि, बिद, पौलस्त्य, बैजभृत्, उभयजात, कायनि, शाकटायन, और्वेय और मारुत। इनके तीन शुभ प्रवर हैं-भृगु, च्यवन और आप्नुवान। इन ऋषियोंमें परस्पर विवाहका निषेध है। भृगुदास, मार्गपथ, ग्राम्यायणि, कटायनि, आपस्तम्बि, बिल्वि, नैकशि, कपि, आर्टिषेण, गार्दभि, कार्दमायनि, आश्वायनि तथा रूपि। इनके प्रवर ये पाँच हैं-भृगु, च्यवन, आप्नुवान, आष्टिषेण तथा रूपि। इन पाँच प्रवरवालोंमें भी विवाहकर्म निषिद्ध है। यस्क, वीतिहव्य, मथित, दम, जैवन्त्यायनि, मौञ्ज, पिलि, चलि, भागिल, भागवित्ति, कौशापि, काश्यपि, बालपि, श्रमदागेपि, सौर, तिथि, गार्गीय, जाबालि, पौष्णायन और रामोद। इन वंशोंमें ये प्रवर हैं- भृगु, वीतिहव्य, रेवस और वैवस। इनमें भी परस्पर विवाह नहीं होते। शालायनि, शाकटाक्ष, मैत्रेय, खाण्डव, द्रौणायन रौक्मायणि, आपिशि, आपिकायनि और हंसजिह्व। इनके प्रवर इन ऋषियोंके हैं- भृगु, वध्यश्व और दिवोदास। इनमें भी परस्पर विवाह निषिद्ध है। राजन् ! एकायन, यज्ञपति, मत्स्यगन्ध, प्रत्यह, सौरि, ओक्षि, कार्दमायनि, गृत्समद और महर्षि सनक। इन वंशोंके दो ऋषियोंके प्रवर हैं- भृगु तथा गृत्समद। इन वंशोंमें भी परस्पर विवाह निषिद्ध है। राजन् ! इस प्रकार मैंने आपसे भृगुवंशमें उत्पन्न महानुभाव गोत्रप्रवर्तक ऋषियोंका वर्णन कर दिया। इनके नामोंका कीर्तन करनेसे प्राणी सभी पापोंसे छुटकारा पा जाता है ॥ ३०-४६ ॥

इति श्रीमात्स्ये महापुराणे भृगुवंशप्रवरकीर्तनं नाम पञ्चनवत्यधिकशततमोऽध्यायः ॥ ९९५ ॥

इस प्रकार श्रीमत्स्यमहापुराणमें भृगुवंशप्रवरवर्णन नामक एक सौ पञ्चानबेवाँ अध्याय सम्पूर्ण हुआ ॥ १९५॥

टिप्पणियाँ