मत्स्य पुराण दो सौ तीनवाँ अध्याय
प्रवर कीर्तन में धर्म के वंश का वर्णन
मत्स्य उवाच
अस्मिन् वैवस्वते प्राप्ते शृणु धर्मस्य पार्थिव।
दाक्षायणीभ्यः सकलं वंशं दैवतमुत्तमम् ॥ १
मत्स्यभगवान्ने कहा- राजन्। इस वैवस्वत मन्वन्तरके प्राप्त होनेपर धर्मने दक्षकी कन्याओंके गर्भसे जिस उत्तम देव वंश का विस्तार किया, उसका वर्णन सुनिये। १
पर्वतादिमहादुर्गशरीराणि नराधिप।
अरुन्धत्याः प्रसूतानि धर्माद् वैवस्वतेऽन्तरे ॥ २
अष्टौ च वसवः पुत्राः सोमपाश्च विभोस्तथा।
धरो ध्रुवश्च सोमश्च आपश्चैवानलानिलौ ॥ ३
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः ।
धरस्य पुत्रो द्रविणः कालः पुत्रो ध्रुवस्य तु ॥ ४
कालस्यावयवानां तु शरीराणि नराधिप।
मूर्तिमन्ति च कालाद्धि सम्प्रसूतान्यशेषतः ॥ ५
सोमस्य भगवान् वर्चाः श्रीमांश्चापस्य कीर्त्यते ।
अनेकजन्मजननः कुमारस्त्वनलस्य तु ॥ ६
पुरोजवाश्चानिलस्य प्रत्यूषस्य तु देवलः ।
विश्वकर्मा प्रभासस्य त्रिदशानां स वर्धकिः ॥ ७
समीहितकराः प्रोक्ता नागवीध्यादयो नव।
लम्बापुत्रः स्मृतो घोषो भानोः पुत्राश्च भानवः ॥ ८
ग्रहक्षणां च सर्वेषामन्येषां चामितौजसाम्।
मरुत्वत्यां मरुत्वन्तः सर्वे पुत्राः प्रकीर्तिताः ॥ ९
संकल्पायाश्च संकल्पस्तथा पुत्रः प्रकीर्तितः ।
मुहूर्ताश्च मुहूर्तायाः साध्याः साध्यासुताः स्मृताः ॥ १०
मनो मनुश्च प्राणश्च नरोषा नोच वीर्यवान्।
चित्तहार्योऽयनश्चैव हंसो नारायणस्तथा ॥ ११
विभुश्चापि प्रभुश्चैव साध्या द्वादश कीर्तिताः ।
विश्वायाश्च तथा पुत्रा विश्वेदेवाः प्रकीर्तिताः ॥ १२
क्रतुर्दक्षो वसुः सत्यः कालकामो मुनिस्तथा।
कुरजो मनुजो वीजो रोचमानश्च ते दश ॥ १३
एतावदुक्तस्तव धर्मवंशः संक्षेपतः पार्थिववंशमुख्य ।
व्यासेन वक्तुं न हि शक्यमस्ति राजन् विना वर्षशतैरनेकैः ॥ १४
इति श्रीमात्स्ये महापुराणे धर्मवंशवर्णने धर्मप्रवरानुकीर्तनं नाम त्र्यधिकद्विशततमोऽध्यायः ॥ २०३॥
इस प्रकार श्रीमत्स्यमहापुराणके धर्मवंशवर्णनमें धर्म-प्रवरानुकीर्तन नामक दो सौ तीनवाँ अध्याय सम्पूर्ण हुआ॥ २०३॥
टिप्पणियाँ