शिव सहस्रनाम स्तोत्र ,शिव सहस्रनाम का फल , Shiv Sahasranama Stotra, Result of Shiv Sahasranama

शिव सहस्रनाम स्तोत्र ,शिव सहस्रनाम का फल

ऋषियों ने पूछा- हे सूत जी! भगवान श्रीहरि विष्णु ने जिन सहस्रनाम स्तोत्रों द्वारा त्रिलोकीनाथ भगवान शिव को प्रसन्न किया था और जिसके प्रभाव स्वरूप उन्हें सुदर्शन चक्र प्रदान किया, उनका माहात्म्य हमें सुनाइए । ऋषियों के प्रश्नों का उत्तर देते हुए सूत जी बोले- हे ऋषिगणो! त्रिलोकीनाथ कल्याणकारी भक्तवत्सल भगवान शिव को प्रसन्न करने वाले शिवजी के सहस्त्रनाम मैं आपको सुनाता हूं।
 Shiv Sahasranama Stotra, Result of Shiv Sahasranama

शिव सहस्रनाम स्तोत्र

शिवः, हरः, मृडः, रुद्रः, पुष्करः, पुष्पलोचनः, अर्थिगम्यः, सदाचारः, शर्वः, शंभुः, महेश्वरः, चंद्रापीडः, चंद्रमौलि, विश्वम्, विश्वभरेश्वरः,वेदांतसारसंदोहः,कपाली,नीललोहितः, ध्यानाधारः, अपरिच्छेद्यः गौरीभर्ता, गणेश्वरः, अष्टमूर्तिः, विश्वमूर्तिः, त्रिवर्गस्वर्गसाधनः,ज्ञानगम्य, दृढ़प्रज्ञः, देवदेवः,त्रिलोचनः, वामदेवः,महादेवः, पटुः, परिवृढः, दृढ़ः, विश्वरूप, विरूपाक्षः, वागीशः, शुचिसत्तमः सर्वप्रमाणसंवादी, वृषांकः, वृषवाहनः, ईशः, पिनाकी, खटवांगी, चित्रवेषः, चिरंतनः, तमोहरः, महायोगी, गोप्ता, ब्रह्मा, धूर्जटि, कालकालः, कृत्तिवासाः, सुभगः, प्रणवात्मकः, उन्नघ्रः, पुरुषः, जुष्यः, दुर्वासाः, पुरशासनः दिव्यायुधः, स्कंदगुरुः, परमेष्टी, परात्परः, अनादिमध्यनिधनः, गिरीश, गिरिजाधवः, कुबेरबंधुः, श्रीकंठः, लोकवर्णोत्तमः, मृदुः समाधिवेद्यः, कोदंडी, नीलकंठ, परश्वधी, विशालाक्षः, मृगव्याधः, सुरेशः, सूर्यतापनः,धर्मधाम, क्षमाक्षेत्रम्, भगवान, भगनेत्रभित्,उग्रः,पशुपतिः, तार्क्ष्यः प्रियभक्तः,परंतपः, दाता, दयाकरः, दक्षः,कपर्दी, कामशासनः श्मशाननिलयः सूक्ष्मः, श्मशानस्थ, महेश्वरः, लोककर्ता, मृगपतिः, महाकर्ता, महौषधिः । उत्तरः, गोपतिः, गोप्ता, ज्ञानगम्यः पुरातनः नीतिः, सुनीतिः, शुद्धात्मा, सोमः, सोमरतः, सुखी, सोमपः, अमृतपः, सौम्यः, महातेजाः, महाद्युतिः, तेजोमयः,अमृतमयः, अन्नमयः, सुधापतिः,अजातशत्रुः, आलोकः, संभाव्यः,हव्यवाहनः,लोककरः, वेदकरः, सूत्रकारः, सनातनः, महर्षिकपिलाचार्य:, विश्वदीप्तिः, त्रिलोचनः, पिनाकपाणिः, भूदेवः, स्वस्तिदः, स्वस्तिकृत, सुधीः, धातृधामा, धामकरः,सर्वगःसर्वगोचरः,ब्रह्मसृक्,विश्वसृक,सर्गः,कर्णिकारप्रियः,कविः,शाखःविशाखः,गोशाखः,शिवः,भिषगनुत्तमः,गंगाप्लवोदकः, भव्यः, पुष्कलः, स्थपतिः, स्थिरः, विजितात्मा, विधेयात्मा भूतवाहनसारथिः सगणः, गणकायः, सुकीर्तिः, छिन्नसंशयः, कामदेवः, कामपालः, भस्मोद्धूलितविग्रहः, भस्मप्रियः, भस्मशायी, कामी, कांतः, कृतागमः, समावर्तः, अनिवृत्तात्मा, धर्मपुंजः सदाशिवः, अकल्मषः, चतुर्बाहु, दुरावासः, दुरासदः, दुर्लभः, दुर्गमः, दुर्गः, सर्वायुधविशारदः, " अध्यात्मयोगनिलयः । सुतंतु, तंतुवर्धनः, शुभांगः, लोकसारंगः, जगदीशः, जनार्दनः, भस्मशुद्धिकरः, मेरुः, ओजस्वी, शुद्धविग्रह असाध्यः साधुसाध्यः भृत्यमर्कटरूपधृक् हिरण्यरेताः पौराणः, रिपुजीवहरः, बली, महाहृदः, महागर्तः, सिद्धवृंदारवंदितः, व्याघ्रचर्माबरः, व्याली, महाभूतः, महानिधिः, अमृताशः, अमृतवपुः, पांचजन्य, प्रभंजन, पंचविंशतितत्वस्थः, पारिजातः, परावरः, सुलभ, सुव्रतः शूरः, ब्रह्मवेदनिधिः, निधिः, वर्णाश्रमगुरुः, वर्णी, शत्रुजित, शत्रुतापनः, आश्रमः, क्षपणः, क्षामः, ज्ञानवान, अचलेश्वरः, प्रमाणभूतः, दुर्ज्ञेयः, सुपर्णः, वायुवाहनः, धनुर्धरः, धनुर्वेदः, गुणराशिः, गुणाकरः । सत्यः सत्यपरः, अदीन, धर्मागः, धर्मसाधनः, अनंतदृष्टिः, आनंदः, दण्डः, दमयिता, दमः, अभिवाद्यः, महामायः, विश्वकर्मविशारदः वीतरागः, विनीतात्मा, तपस्वी, भूतभावनः, उन्मत्तवेषः, प्रच्छन्नः, जितकामः, अजितप्रियः, कल्याणप्रकृतिः, कल्पः सर्वलोक प्रजापतिः, तरस्वी, तारकः, धीमान, प्रधानः, प्रभुः, अव्ययः, लोकपालः, अंतर्हितात्मा, कल्पादिः, कमलेक्षणः, वेदशास्त्रार्थतत्वज्ञः, अनियमः, नियताश्रयः, चंद्रः, सूर्यः, शनिः केतुः, वरांगः, विद्रुमच्छविः, भक्तिवश्यः, परब्रह्म, मृगबाणार्पण, अनघः, अद्रिः, अद्र्यालयः, कांतः, परमात्मा, जगद्गुरुः, सर्वकर्मालयः, तुष्टः, मंगल्यः, मंगलावृतः, महातपाः, दीर्घत्पाः स्थविष्ठः, स्थविरो, ध्रुवः, अहः संवत्सरः, व्याप्तिः, प्रमाणम्, परमं तपः । संवत्सरकरः, मंत्रप्रत्ययः सर्वदर्शनः अजः सर्वेश्वरः सिद्धः, महारेताः, महाबलः, योगी योग्यः, महातेजाः, सिद्धिः, सर्वादि, अग्रहः, वसुः, वसुमनाः, सत्यः, सर्वपापहरोहरः, सुकीर्तिशोभनः, श्रीमान्, वेदांग, वेदविन्मुनिः, भ्राजिष्णुः, भोजनम्, भोक्ता, लोकनाथ, दुराधरः, अमृतः शाश्वतः शांतः, बाणहस्तः प्रतापवान्, कमण्डलुधरः, धन्वी, अवागमनसगोचरः, अतींद्रियो महामायः, सर्वावासः, चतुष्पथः, कालयोगी, महानादः, महोत्साहो महाबलः, महाबुद्धिः, महावीर्यः, भूतचारी, पुरंदरः, निशाचरः, प्रेतचारी, महाशक्तिर्महाद्युतिः, अनिर्देश्यवपुः श्रीमान्, सवाचार्यमनोगतिः, बहुश्रुतः, अमहामायः, नियतात्मा, ध्रुवोध्रुवः, ओजस्तेजोद्युतिधरः, जनकः, सर्वशासनः, नृत्यप्रियः, नित्यनृत्यः, प्रकाशात्मा, प्रकाशकः, स्पष्टाक्षरः, बुधः, मंत्रः, समानः, सारसंप्लवः, युगादिकृद्युगावर्त, गंभीरः, वृषवाहनः, इष्टः, अविशिष्ट शिष्टेष्टः, सुलभ, सारशोधनः तीर्थरूपः तीर्थनामा, तीर्थदृश्यः, तीर्थदः, अपानिधिः, अधिष्ठानम्, दुर्जयः, जयकालवित्, प्रतिष्ठितः, प्रमाणज्ञः, हिरण्यकवचः, हरिः, विमोचनः, सुरगणः, विद्येशः, विंदुसंश्रयः, बालरूपः, अबलोन्मत्तः, अविकर्ता, गहनः, गुहः, करणम्, कारणम्, कर्ता, सर्वबंधविमोचनः, व्यवसायः, व्यवस्थानः, स्थानदः । जगदादिजः, गुरुदः, ललितः, अभेदः, भावात्मात्मनि संस्थितः, वीरेश्वर, वीरभद्रः, वीरासनविधिः, विराट, वीरचूड़ामणिः । वेत्ता, चिदानंद, नदीधरः, आज्ञाधारः, त्रिशूली, शिपिविष्टः, शिवालयः, वालखिल्य, महाचापः, तिग्मांशुः, बधिरः, खगः, अभिरामः, सुशरणः, सुब्रह्मण्यः, सुधापतिः, मघवान् कौशिकः, गोमान, विरामः, सर्वसाधनः, ललाटाक्षः, विश्वदेह, सारः, संसार चक्रभूत्, अमोघदण्डः, मध्यस्थः, हिरण्यः, ब्रह्मवर्चसी, परमार्थः, परो मायी, शंबरः, व्याघ्रलोचनः, रुचिः, विरचिः, स्वर्बंधु, वाचस्पति, अहर्पतिः, रविः, विरोचनः, स्कंदः, शास्ता वैवस्वतो यमः, युक्तिरुन्नतकीर्तिः, सानुरागः, परजयः, कैलासाधिपतिः, कांतः, सविता, रविलोचनः, विद्वत्तमः वीतभयः, विश्वभर्ता, अनिवारितः, नित्यः, नियतकल्याणः, पुण्यश्रवणकीर्तनः, दूरश्रवाः, विश्वसहः, ध्येयः, दुःस्वप्ननाशनः उत्तारणः, दुष्कृतिहा, विज्ञेयः, दुस्सहः, अभवः, अनादिः, भूर्भुवोलक्ष्मीः, किरीटी, त्रिदशाधिपः, विश्वगोप्ता, विश्वकर्ता, सुवीरः, रुचिरागंद, जननः, जनजन्मादिः, प्रीतिमान्, नीतिमान्, घुवः, वसिष्ठः कश्यपः, भानुः भीमः, भीमपराक्रमः, प्रणवः, सत्पथाचारः, महाकोशः, महाधनः जन्माधिपः, महादेवः सकलागमपारगः, तत्वम् । तत्ववित्, एकात्मा, विभुः, विश्वभूषणः, ऋषिः, ब्राह्मणः, ऐश्वर्यजन्ममृत्युजरातिगः, पंचयज्ञसमुत्पत्तिः, विश्वेशः, विमलोदयः, आत्मयोनिः, अनाद्यंतः, वत्सलः, भक्तलोकधृक्, गायत्रीवल्लभः, प्रांशु, विश्वावासः, प्रभाकरः, शिशुः, गिरिरतः, सम्राट, सुषेणः सुरशत्रुहा, अमोघरिष्टनेमिः, कुमुदः, विगतज्वरः, स्वयं ज्योतिस्तनुज्योतिः, आत्मज्योतिः, अचंचल, पिंगलः, कपिलश्मश्रुः, भालनेत्र, त्रयीतनुः, ज्ञानस्कंदो महानीतिः विश्वोत्पत्तिः, उप्लवः, भगो विवस्वानादित्यः, योगपारः, दिवस्पतिः, कल्याणगुणनामा, पापहा, पुण्यदर्शनः, उदारकीर्तिः, उद्योगी, सद्योगी सदसन्मयः, नक्षत्रमाली, नाकेशः स्वाधिष्ठानपदाश्रयः, पवित्रपापहारी, मणिपूरः, नभोगतिः, हृत्पुण्डरीकमासीनः शक्रः, शांतः, वृषाकपिः, उष्णः, गृहपतिः, कृष्णः, समर्थ, अनर्थनाशनः, अधर्मशत्रुः, अज्ञेयः, पुरुहूतः पुरुश्रुतः, ब्रह्मगर्भः, बृहद्गर्भः, धर्मधेनुः, धनागमः, जगद्धितैषी, सुगतः कुमारः कुशलागमः, हिरण्यवर्णी ज्योतिष्मान्, नानाभूतरतः, ध्वनिः, अरागः, नयनाध्यक्षः, विश्वामित्रः, धनेश्वरः, ब्रह्मज्योतिः, वसुधामा, महाज्योतिरनुत्तमः, मातामहः, मातरिश्वा नभस्वान, नागहारधृक्, पुलस्त्यः पुलहः, अगस्त्यः, जातूकर्ण्यः पराशरः, निरावरणनिर्वारः, वैरंच्यः, विष्टश्रवाः, आत्मभूः, अनरुिद्धः, अत्रिः, ज्ञानमूर्तिः, महायशाः, लोकवीराग्रणीः, वीरः, चण्डः, सत्यपराक्रमः, व्यालाकल्पः, महाकल्पः । कल्पवृक्षः, कलाधरः, अंलकरिष्णुः, अचलः, रोचिष्णुः, विक्रमोन्नतः, आयुः शब्दपतिः, वेगी प्लवनः शिखिसारथिः, असंसृष्टः, अतिथिः शक्रप्रमाथी, पादपासनः, वसुश्रवाः, हव्यवाहः, प्रतप्तः, विश्वभोजनः, जप्यः, जरादिशमनः, लोहितात्मा तनूनपात, बृहदश्व, नभोयोनिः, सुप्रतीकः, तमिस्रहा, निदाघस्तपनः, मेघः, स्वक्षः, परपुरंजय, सुखानिलः, सुनिष्पन्न, सुरभिः शिशिरात्मकः, वसंतो माधवः, ग्रीष्मः नभस्यः, बीजवाहनः, अंगिरा गुरुः, आत्रेयः, विमलः, विश्ववाहनः, पावनः, सुमतिर्विद्वान्, त्रैविद्यः, वरवाहनः मनोबुद्धिरहंकारः, क्षेत्रज्ञः, क्षेत्रपालकः, जमदग्निः बलनिधिः, विगालः, विश्वगालवः, अघोरः, अनुत्तरः, यज्ञः श्रेष्ठः, निःश्रेयसप्रदः, शैलः, गगनकुंदाभः दानवारिः, अरिंदमः रजनीजनकश्चारुः, निःशल्यः, लोकशल्यधृक्, चतुर्वेदः, चतुर्भावः, चतुरश्चतुरप्रियः, आम्नायः, समाम्नायः, तीर्थदेवशिवालयः, बहुरूपः, महारूपः, सर्वरूपश्चराचरः, न्यायनिर्मायको न्यायी, न्यायगम्यः, निरंजन, सहस्रमूर्द्धा, देवेंद्र:, सर्वशस्त्रप्रभंजन, मुण्डः, विरूपः, विक्रांतः, दण्डी, दांतः, गुणोत्तमः, पिंगलाक्षः, जनाध्यक्षः, नीलग्रीवः, निरामयः, सहस्रबाहु, सर्वेशः, शरण्यः, सर्वलोकधृक् पद्मासनः परंज्योतिः, पारम्पर्य्यफलप्रदः, पद्मगर्भः, महागर्भः, विश्वगर्भः, विचक्षणः । परावरज्ञः, वरदः, वरेण्यः, महास्वनः, देवासुरगुरुर्देवः, देवासुरनमस्कृतः, देवासुरमहामित्रः देवासुरमहेश्वरः, देवासुरेश्वरः दिव्यः, देवासुरमहाश्रयः, देवदेवमयः, अचित्यः, देवदेवात्मसंभवः, सद्योनिः असुरव्याघ्रः, देवसिंह, दिवाकरः, विबुधाग्रचरश्रेष्ठः सर्वदेवोत्तमोत्तमः, शिवज्ञानरतः श्रीमान, शिखिश्रीपर्वतप्रियः, वज्रहस्तः, सिद्धखड्गः, नरसिंहनिपातनः, ब्रह्मचारी, लोकचारी, धर्मचारी, धनाधिपः, नंदी, नंदीश्वरः, अनंतः, नग्नव्रतधरः, शुचिः, लिंगाध्यक्षः, सुराध्यक्षः, योगाध्यक्षः, युगावहः स्वधर्मा, स्वर्गतः, स्वर्गस्वरः, स्वरमयस्वनः, बाणाध्यक्षः, बीजकर्ता, धर्मवृद्धर्मसंभवः, दंभः, अलोभः, अर्थविच्छंभुः, सर्वभूतमहेश्वरः, श्मशाननिलयः, त्र्यक्षः, सेतुः, अप्रतिमाकृतिः, लोकोत्तरस्फुटालोकः, त्र्यंबकः, नागभूषणः, अंधकारः, मुखद्वेषी, विष्णुकंधरपातनः, हीनदोषः, अक्षयगुणः, दक्षारिः, पूषदंतभित्, धूर्जटि, खण्डपरशु, सकलो निष्कलः, अनघः, अकालः, सकलाधारः, पाण्डुराभः, मृडो नटः, पूर्ण, पूरयिता. पुण्यः सुकुमारः, सुलोचनः, सामगेयप्रियः, अक्रूरः, पुण्यकीर्तिः, अनामयः, मनोजवः, तीर्थकर, जटिल, जीवितेश्वरः, जीवितांतकरः । नित्यः, वसुरेता, वसुप्रदः, सद्गतिः, संस्कृतिः सिद्धिः, सज्जातिः, खलकंटकः, कलाधरः, महाकालभूतः, सत्यपरायणः, लोकलावण्यकर्ता, लोकोत्तर सुखालयः, चंद्रसंजीवन शास्ता, लोकगूढः, महाधिपः, लोकबंधुर्लोकनाथः, कृतज्ञः, कीर्तिभूषणः, अनपायोऽक्षरः, कांतः, सर्वशस्त्रभृतां वरः, तेजोमयो द्युतिधरः, लोकानामग्रणीः, अणुः शुचिस्मितः, प्रसन्नात्मा, दुर्जेयः, दुरतिक्रमः, ज्योतिर्मयः, जगन्नाथः, निराकारः, जलेश्वरः, तुंबवीणः, महाकोपः, विशोकः, शोकनाशनः, त्रिलोकपः, त्रिलोकेशः, सर्वशुद्धिः, अधोक्षजः, अव्यक्तलक्षणो देवः, व्यक्ताव्यक्तः, विशांपतिः, वरशीलः, वरगुणः, सारः, मानधन, भयः, ब्रह्मा, विष्णु, प्रजापालः, हंसः, हंसगतिः, वयः, वैधा विधाता धाता, स्रष्टा, हर्ता, चतुर्मुखः, कैलासशिखरावासी. सर्वावासी, सदागतिः, हिरण्यगर्भः, द्रुहिणः, भूतपालः, भूपतिः, सद्योगी, योगविद्योगी, वरदः, ब्राह्मणप्रियः, देवप्रियो देवनाथः, देवज्ञः, देवचिंतकः, विषमाक्षः, विशालाक्षः, वृषदो वृषवर्धनः, निर्ममः, निरहंकारः, निर्मोहः, निरुपद्रवः, दर्पहा दर्पदः, दृप्तः, सर्वर्तुपरिवर्तकः सहस्रजित, सहस्रार्चि, स्निग्ध प्रकृतिदक्षिणः, भूतभव्यभवन्नाथः प्रभवः, भूतिनाशनः अर्थः, अनर्थः, महाकोशः,परकार्येक पण्डितः, निष्कण्टकः, कृतानंद, निर्व्याजो व्याजमर्दनः सत्ववान्, सात्विक, सत्यकीर्तिः, स्नेहकृतागमः, अकपितः, गुणग्राही, नैकात्मा, नैककर्मकृत्, सुप्रीतः, सुमुखः, सूक्ष्मः, सुकरः, दक्षिणानिलः, नंदिस्कंधधरः, धुर्यः, प्रकटः, प्रीतिवर्धनः, अपराजितः, सर्वसत्वः, गोविंदः । सत्ववाहनः, अधृतः, स्वधृतः सिद्धः पूतमूर्तिः, यशोधनः वाराहशृंगधृक्छृगी, बलवान्, एकनायकः, श्रुतिप्रकाशः, श्रुतिमान, एकबंधु, अनेककृत, श्रीवत्सल शिवारंभः,शांतभद्रः, समः, यशः, भूशयः, भूषणः, भूतिः, भृतकृत, भूतभावनः, अकं पः, भक्तिकायः कालहा, नीललोहितः,सत्यव्रतः,नहात्यागी, नित्यशांतिपरायणः, परार्थवृत्तिर्वरदः, विरक्तः, विशारदः, शुभदः, शुभकर्ता, शुभनामः शुभः,स्वयम्,अनर्थितः, अगुणः, साक्षी अकर्ता, कनकप्रभः स्वभावभद्रः मध्यस्थः, शत्रुघ्नः, विघ्ननाशनः, शिखण्डी कवची शूली, जटी मुण्डी च कुण्डली, अमृत्युः, सर्वदृसिंहः, तेजोराशिर्महामणिः असंख्येयोऽप्रमेयात्मा, वीर्यवान् वीर्यकोविदः, वेद्य, वियोगात्मा, परावरमुनीश्वरः । अनुत्तमो दुराधर्षः, मधुरप्रियदर्शनः, सुरेशः, शरणम्, सर्वः, शब्दब्रह्म सतांगतिः, कालपक्षः, कालकालः, कंकणीकृत वासुकिः, महेष्वासः, महीभर्ता, निष्कलंक, विशृंखलः, धुमणिस्तरणिः, धन्यः, सिद्धिदः, सिद्धिसाधनः, विश्वतः संवृतः स्तुत्यः, व्यूढोरस्कः, महाभुजः, सर्वयोनिः, निरातंकः, नरनारायण प्रियः, निर्लेपो निष्प्रपंचात्मा, निर्व्यग, व्यंगनाशनः, स्तव्यः, स्तवप्रियः, स्तोता, व्यासमूर्तिः, निरंकुशः, निरवद्यमयोपायः, विद्याराशिः, रसप्रियः, प्रशांतबुद्धि अक्षुण्णः, संग्रही, नित्यसुंदरः, वैयाघ्रधुर्यः, धात्रीशः, शाकल्यः, शर्वरीपतिः, परमार्थ, गुरुर्दत्तः, सूरिः, आश्रितवत्सलः, सोमः, रसज्ञ, रसदः, सर्वसत्वावलंबनः। सूत जी बोले- हे मुनियो ! इस प्रकार श्रीहरि विष्णु ने प्रतिदिन सहस्रनामों का पाठ करके भगवान शिव की स्तुति एवं पूजन कर उनके लिंग पर प्रत्येक नाम पर कमल का पुष्प चढ़ाया।
शिव पुराण श्रीकोटिरुद्र संहिता  पैंतीसवां अध्याय

शिव सहस्रनाम का फल

सूत जी बोले- हे मुनिगणो! श्रीहरि विष्णु ने भगवान शिव को प्रसन्न करने हेतु उनके सहस्रनामों का पाठ आरंभ किया। वे एक नाम का जाप करते और एक कमल पुष्प शिवजी को अर्पित करते। इस प्रकार वे प्रतिदिन सहस्त्र कमल पुष्प अपने आराध्य शिव को अर्पित करते थे। एक दिन शिवजी की लीलावश एक कमल का पुष्प कम पड़ गया तब अपने व्रत को पूरा करने हेतु श्रीहरि ने अपना एक नेत्र कमल के स्थान पर शिवजी को अर्पित किया। जिससे प्रसन्न होकर कल्याणकारी शिव ने उन्हें सुदर्शन चक्र प्रदान किया। भगवान शिव बोले - हे श्रीहरे ! आपने मेरे स्वरूप का स्मरण करते हुए शिव सहस्रनाम का पाठ किया है इसलिए आपके सभी मनोरथों की सिद्धि होगी। मेरे द्वारा दिया गया यह सुदर्शन चक्र तुम्हें सदैव भयमुक्त करता रहेगा। जो भी मनुष्य प्रातः काल शुद्ध हृदय एवं भक्तिभावना से प्रतिदिन मेरे सहस्त्र नामों का पाठ करेगा उसे सभी सिद्धियां प्राप्त हो जाएंगी। उसे किसी प्रकार का दुख या भय नहीं होगा। इस महास्तोत्र का सौ बार पाठ करने से अवश्य कल्याण होता है। सभी प्रकार के रोग नष्ट हो जाते हैं तथा अभीष्ट फल की प्राप्ति होती है। इस प्रकार, इस सहस्रनाम स्तोत्र का पाठ करने से मनुष्यों को सभी प्रकार के सुखों की प्राप्ति होती है। तथा उसकी सभी मनोकामनाएं अवश्य पूर्ण होती हैं। साथ ही वह जीवन-मरण के झंझटों से छूटकर मोक्ष को प्राप्त करता है। भगवान शिव के इन उत्तम वचनों को सुनकर श्रीहरि बहुत प्रसन्न हुए और बोले- हे देवाधिदेव महादेव जी! मैं आपका दास हूं और आपकी शरण में हूं। मैं सदा आपकी भक्ति में लगा रहूंगा। आप मुझ पर सदैव इसी प्रकार अपनी कृपादृष्टि बनाए रखें। तब शिवजी बोले- हे विष्णो! मैं तुम्हारी अनन्य भक्ति से संतुष्ट हूं। तुम सभी देवताओं में श्रेष्ठ एवं स्तुति के योग्य होगे। तुम इस जगत में विश्वंभर नाम से विख्यात होगे। यह कहकर शिवजी वहाँ से अंतर्धान हो गए। भगवान श्रीविष्णु भी वरदान से प्रसन्न होकर अपने आराध्य शिवजी का धन्यवाद करते हुए बैकुण्ठलोक को चले गए। फिर वे प्रतिदिन शिवजी के सहस्रनाम स्तोत्र का पाठ करने लगे और अपने भक्तों को भी इसका उपदेश दिया । हे मुनिगणो! इस प्रकार मैंने आपको शिव सहस्रनाम स्तोत्र का फल बताया। इसे पढ़ने अथवा सुनने से सभी पापों का नाश हो जाता है। भगवान शिव के प्रत्येक नाम से पहले ॐ लगाकर, नाम को चतुर्थी विभक्ति में करके यदि अंत में 'नमः' लगाकर संपूर्ण वाक्य का सस्वर उच्चारण करते हुए पूजन-अभिषेक आदि किया जाए, तो वह परम कल्याणकारी होता है।
शिव पुराण श्रीकोटिरुद्र संहिता छत्तीसवां अध्याय

Comments