अग्नि पुराण - चौंसठवाँ अध्याय ! Agni Purana - 64 Chapter !

अग्नि पुराण - चौंसठवाँ अध्याय ! Agni Purana - 64 Chapter !

अग्नि पुराण -चौंसठवाँ अध्याय कुआँ, बावड़ी तथा पोखरे आदिकी प्रतिष्ठा का वर्णन' कूपादिप्रतिष्ठाकथनं-
अग्नि पुराण - चौंसठवाँ अध्याय ! Agni Purana - 64 Chapter !

अग्नि पुराण - चौंसठवाँ अध्याय ! Agni Purana - 64 Chapter !

भगवानुवाच
कूपवापीतडागानां प्रतिष्ठां वच्मि तां शृणु ।
जलरूपेण हि हरिः सोमो वरुण उत्तम ॥००१॥

अग्नीषोममयं विश्वं विष्णुरापस्तु कारणं ।
हैमं रौप्यं रत्नजं वा वरुणं कारयेन्नरः ॥००२॥

द्विभुजं हंसपृष्ठस्थं दक्षिणेनाभयप्रदं ।
वामेन नागपाशं तं नदीनागादिसंयुतं ॥००३॥

यागमण्डपमध्ये स्याद्वेदिका कुण्डमण्डिता ।
तोरणं वारुणं कुम्भं न्यसेच्च करकान्वितं ॥००४॥

भद्रके चार्धचन्द्रे वा स्वस्तिके द्वारि कुम्भकान् ।
अग्न्याधानं चाप्यकुण्डे कृत्वा पूर्णां प्रदापयेत् ॥००५॥

वरुणं स्नानपीठे तु ये ते शतेति संस्पृशेत् ।
घृतेनाभ्यञ्जयेत् पश्चान्मूलमन्त्रेण देशिकः ॥००६॥

शन्नो देवीति प्रक्षाल्य शुद्धवत्या शिवोदकैः ।
अधिवासयेदष्टकुम्भान् सामुद्रं पूर्वकुम्भके ॥००७॥

गाङ्गमग्नौ वर्षतोयं दक्षे रक्षस्तु नैर्झरं ।
नदीतोयं पश्चिमे तु वायव्ये तु नदोदकं ॥००८॥

औद्भिज्जं चोत्तरे स्थाप्य ऐशान्यां तीर्थसम्भवं ।
अलाभे तु नदीतोयं1 यासां राजेति मन्त्रयेत्2 ॥००९॥

देवं निर्मार्ज्य निर्मञ्छ्य दुर्मित्रियेति विचक्षणः3 ।
नेत्रे चोन्मीलयेच्चित्रं तच्चक्षुर्मधुरत्रयैः ॥०१०॥

ज्योतिः सम्पूरयेद्धैम्यां गुरवे गामथार्पयेत् ।
समुद्रज्येष्ठेत्यभिषिञ्चयेद्वरुणं पूर्वकुम्भतः ॥०११॥

समुद्रं गच्छ गाङ्गेयात् सोमो धेन्विति वर्षकात् ।
देवीरापो निर्झराद्भिर् नदाद्भिः पञ्चनद्यतः ॥०१२॥

उद्भिदद्भ्यश्चोद्भिदेन पावमान्याथ तीर्थकैः ।
आपो हि ष्ठा पञ्चगव्याद्धिरण्यवर्णेति स्वर्णजात् ॥०१३॥

आपो अस्मेति वर्षोप्त्यैर् व्याहृत्या कूपसम्भवैः ।
वरुणञ्च तडागोप्त्यैर् वरुणाद्भिस्तु वश्यतः ॥०१४॥

आपो देवीति गिरिजैर् एकाशीविघटैस्ततः ।
स्नापयेद्वरुणस्येति त्वन्नो वरुणा चार्घ्यकं ॥०१५॥

व्याहृत्या मधुपर्कन्तु वृहस्पतेति वस्त्रकं ।
वरुणेति पवित्रन्तु प्रणवेनोत्तरीयकं ॥०१६॥

यद्वारण्येन पुष्पादि प्रदद्याद्वरुणाय तु ।
चामरं दर्पणं छत्रं व्यजनं वैजयन्तिकां ॥०१७॥

मूलेनोत्तिष्ठेत्युत्थाप्य तां रात्रिमधिवासयेत् ।
वरुणञ्चेति सान्निध्यं यद्वारण्येन पूजयेत् ॥०१८॥

सजीवीकरणं मूलात् पुनर्गन्धादिना यजेत् ।
मण्डपे1 पूर्ववत् प्रार्च्य कुण्डेषु समिदादिकं ॥०१९॥

वेदादिमन्त्रैर् गन्धाद्याश् चतस्रो धेनवो दुहेत् ।
दिक्ष्वथो वै यवचरुं ततः संस्थाप्य होमयेत्2 ॥०२०॥

व्याहृत्या वाथ गायत्र्या मूलेनामन्त्रयेत्तथा ।
सूर्याय प्रजापतये द्यौः स्वाहा चान्तरिक्षकः ॥०२१॥

तस्यै पृथिव्यै देहधृत्यै इह स्वधृतये ततः ।
इह रत्यै चेह रमत्या उग्रो भीमश् च रौद्रकः ॥०२२॥

विष्णुश् च वरुणो धाता रायस्पोषो महेन्द्रकः3 ।
अग्निर्यमो नैरृतो ऽथ वरुणो वायुरेव च ॥०२३॥

कुवेर ईशो ऽनन्तो ऽथ ब्रह्मा राजा जलेश्वरः ।
तस्मै स्वाहेदं विष्णुश् च तद्विप्रासेति होमयेत् ॥०२४॥

सोमो धेन्विति षड् हुत्वा इमं मेति च होमयेत् ।
आपो हि ष्ठेति तिसृभिरिमा रुद्रेति होमयेत् ॥०२५॥

दशादिक्षु बलिं दद्यात् गन्धपुष्पादिनार्चयेत् ।
प्रतिमां तु समुत्थाप्य मण्डले विन्यसेद् बुधः ॥०२६॥

पूजयेद्गन्धपुष्पाद्यैर् हेमपुष्पादिभिः क्रमात् । :न्
जलाशयांस्तु दिग्भागे वितस्तिद्वयसम्मितान् ॥०२७॥

कृत्वाष्टौ स्थण्डिलान् रम्यान् सैकतान् देशिकोत्तमः ।
वरुणस्येति मन्त्रेण साज्यमष्टशतं ततः ॥०२८॥

चरुं यवमयं हुत्वा1 शान्तितोयं समाचरेत् ।
सेचयेन्मूर्ध्नि देवं तु सजीवकरणं चरेत् ॥०२९॥

ध्यायेत्तु वरुणं युक्तं गौर्या नदनदीगणैः ।
ॐ वरुणाय नमो ऽभ्यर्च्य ततः सान्निध्यमाचरेत् ॥०३०॥

उत्थाप्य2 नागपृष्ठाद्यैर् भ्रामयेत्तैः समङ्गलैः ।
आपो हि ष्ठेति च क्षिपेत्त्रिमध्वाक्ते घटे जले ॥०३१॥

जलाशये मध्यगतं सुगुप्तं विनिवेशयेत् ।
स्नात्वा ध्यायेच्च वरुणं सृष्टिं ब्रह्माण्डसञ्ज्ञिकां ॥०३२॥

अग्निवीजेन सन्दग्द्ध्य तद्भस्म प्लावयेद्धरां ।
सर्वमपोमयं लोकं ध्यायेत् तत्र जलेश्वरं ॥०३३॥

तोयमध्यस्थितं देवं ततो यूपं निवेशयेत् ।
चतुरस्रमथाष्टास्रं वर्तुलं वा प्रवर्तितं ॥०३४॥

आराध्य देवतालिङ्गं दशहस्तं तु कूपके ।
यूपं यज्ञीयवृक्षोत्थं मूले हैमं फलं न्यसेत् ॥०३५॥

वाप्यां पञ्चदशकरं पुष्करिण्यां तु विंशतिकं ।
तडागे पञ्चविंशाख्यं जलमध्ये निवेशयेत् ॥०३६॥

यागमण्डपाङ्गेण वा यूपब्रस्केति मन्त्रतः ।
स्थाप्य तद्वेष्टयेद्वस्त्रैर् यूपोपरि पताकिकां ॥०३७॥

तदभ्यर्च्य च गन्धाद्यैर् जगच्छान्तिं समाचरेत् ।
दक्षिणां गुरवे दद्याद्भूगोहेमाम्बुपात्रकं ॥०३८॥

द्विजेभ्यो दक्षिणा देया आगतान् भोजयेत्तथा ।
आब्रह्मस्तम्बपर्यन्ता ये केचित्सलिलार्थिनः ॥०३९॥

ते तृप्तिमुपगच्छन्तु तडागस्थेन वारिणा ।
तोयमुत्सर्जयेदेवं1 पञ्चगव्यं विनिक्षिपेत् ॥०४०॥

आपो हि ष्ठेति तिसृभिः शान्तितोयं द्विजैः कृतं ।
तीर्थतोयं क्षिपेत् पुण्यं गोकुलञ्चार्पयेद्विजान् ॥०४१॥

अनिवारितमन्नाद्यं सर्वजन्यञ्च कारयेत् ।
अश्वमेधसहस्राणां सहस्रं यः समाचरेत् ॥०४२॥

एकाहं स्थापयेत्तोयं तत्पुण्यमयुतायुतं ।।
विमाने मोदते स्वर्गे नरकं न स गच्छति ॥०४३॥

गवादि पिवते यस्मात्तस्मात् कर्तुर् न पातकं ।
तोयदानात्सर्वदानफलं प्राप्य दिवं यजेत् ॥०४४॥

गवादि पिवते यस्मात्तस्मात् कर्तुर् न पातकं ।
तोयदानात्सर्वदानफलं प्राप्य दिवं यजेत् ॥०४४॥

इत्यादिमहापुराणे आग्नेये कूपवापीतडागादिप्रतिष्ठाकथनं नाम चतुःषष्टितमोऽध्यायः ॥

अग्नि पुराण - चौंसठवाँ अध्याय !-हिन्दी मे -Agni Purana - 64 Chapter!-In Hindi

श्रीभगवान् कहते हैं - ब्रह्मन् ! अब मैं कूप, वापी और तड़ागकी प्रतिष्ठाकी विधिका वर्णन करता हूँ, उसे सुनो। भगवान् श्रीहरि ही जलरूपसे देवश्रेष्ठ सोम और वरुण हुए हैं। सम्पूर्ण विश्व अग्नीषोममय है। जलरूप नारायण उसके कारण हैं। मनुष्य वरुणकी स्वर्ण, रौप्य या रत्नमयी प्रतिमाका निर्माण करावे। वरुणदेव द्विभुज, हंसारूढ और नदी एवं नालोंसे युक्त हैं। उनके दक्षिण- हस्तमें अभयमुद्रा और वाम-हस्तमें नागपाश सुशोभित होता है। यज्ञमण्डपके मध्यभागमें कुण्डसे सुशोभित वेदिका होनी चाहिये तथा उसके तोरण (पूर्व-द्वार)-पर कमण्डलुसहित वरुण-कलशकी स्थापना करनी चाहिये। इसी तरह भद्रक (दक्षिण- द्वार), अर्द्धचन्द्र (पश्चिम द्वार) तथा स्वस्तिक (उत्तर-द्वार) पर भी वरुणकलशोंकी स्थापना आवश्यक है। कुण्डमें अग्निका आधान करके पूर्णाहुति प्रदान करे ॥ १-५॥
'ये ते शतं वरुण०' आदि मन्त्रसे स्नानपीठपर वरुणकी स्थापना करे। तत्पश्चात् आचार्य मूल मन्त्रका उच्चारण करके, वरुण देवताकी प्रतिमाको वहीं पधराकर, उसमें घृतका अभ्यङ्ग करे। फिर 'शं नो देवी०' (अथर्व० १।६।१; शु० यजु० ३६।१२) इत्यादि मन्त्रसे उसका प्रक्षालन करके 'शुद्धबालः० सर्वशुद्धवालो०' (शु० यजु० २४।३) आदिसे पवित्र जलद्वारा उसे स्नान करावे। तदनन्तर स्नानपीठकी पूर्वादि दिशाओंमें आठ कलशोंका अधिवासन (स्थापन) करे। इनमेंसे पूर्ववर्ती कलशमें समुद्रके जल, आग्नेयकोणवर्ती कुम्भमें गङ्गाजल, दक्षिणके कलशमें वर्षाके जल, नैऋत्यकोणवाले कुम्भमें झरनेके जल, पश्चिमवाले कलशमें नदीके जल, वायव्यकोणमें नदके जल, उत्तर-कुम्भमें औद्भिज्ज (सोते) के जल एवं ईशानवर्ती कलशमें तीर्थके जलको भरे। उपर्युक्त विविध जल न मिलनेपर सब कलशोंमें नदीके ही जलको डाले। उक्त सभी कलशोंको 'यासां राजा० (अथर्व० १।३३।२) आदि मन्त्रसे अभिमन्त्रित करे। विद्वान् पुरोहित वरुणदेवका 'सुमित्रिया०' (शु० यजु० ३५।१२) आदि मन्त्रसे मार्जन और निर्मञ्छन करके, 'चित्रं देवानां०' (शु० यजु० १३।४६) तथा 'तच्चक्षुर्देवहितं०' (शु० यजु० ३६ । २४) - इन मन्त्रोंसे मधुरत्रय (शहद, घी और चीनी) द्वारा वरुणदेवके नेत्रोंका उन्मीलन करे। फिर वरुणकी उस सुवर्णमयी प्रतिमामें ज्योतिका पूजन करे एवं आचार्यको गोदान दे ॥ ६-१०ई ॥
तदनन्तर 'समुद्रज्येष्ठाः ०' (ऋक्० ७।४९।१) आदि मन्त्रके द्वारा वरुणदेवताका पूर्व-कलशके जलसे अभिषेक करे। 'समुद्रं गच्छ०' (यजु० ६।२१) इत्यादि मन्त्रके द्वारा अग्निकोणवर्ती कलशके गङ्गाजलसे, 'सोमो धेनुं०' (शु० यजु० ३४।२१) इत्यादि मन्त्रके द्वारा दक्षिण-कलशके वर्षाजलसे, 'देवीरापो०' (शु० यजु० ६। २७) इत्यादि मन्त्रके द्वारा नैऋत्यकोणवर्ती कलशके निर्झर-जलसे, 'पञ्च नद्यः०' (शु० यजु० ३४।११) आदि मन्त्रके द्वारा पश्चिम-कलशके नदी-जलसे, 'उद्भिद्भयः०' इत्यादि मन्त्रके द्वारा उत्तरवर्ती कलशके उद्भिज्ज-जलसे और पावमानी ऋचाके द्वारा ईशानकोणवाले कलशके तीर्थ-जलसे वरुणका अभिषेक करे। फिर यजमान मौन रहकर 'आपो हि ष्ठा०' (शु० यजु० ११।५०) मन्त्रके द्वारा पञ्चगव्यसे, 'हिरण्यवर्णां०' (श्रीसूक्त) के द्वारा स्वर्ण-जलसे, 'आपो अस्मान्०' (शु० यजु० ४। २)
मन्त्रके द्वारा वर्षाजलसे, व्याहृतियोंका उच्चारण करके कूप-जलसे तथा 'आपो देवी: ०' (शु० यजु० १२।३५) मन्त्रके द्वारा तड़ाग-जल एवं तोरणवर्ती वरुण-कलशके जलसे वरुणदेवको स्नान करावे। 'वरुणस्योत्तम्भनमसि०' (शु० यजु० ४।३६) मन्त्रके द्वारा पर्वतीय जल (अर्थात् झरनेके पानी) से भरे हुए इक्यासी कलशोंद्वारा उसको स्नान करावे। फिर 'त्वं नो अग्ने वरुणस्य०' (शु० यजु० २१।३) इत्यादि मन्त्रसे अर्घ्य प्रदान करे। व्याहृतियोंका उच्चारण करके मधुपर्क, 'बृहस्पते अति यदर्यो०' (शु० यजु० २६।३) मन्त्रसे वस्त्र, 'इमं मे वरुणः ०' (शु० यजु० २१।१) इस मन्त्रसे पवित्रक और प्रणवसे उत्तरीय समर्पित करे ॥ ११-१६ ॥
वारुणसूक्तसे वरुणदेवताको पुष्प, चॅवर, दर्पण, छत्र और पताका निवेदन करे। मूल-मन्त्रसे 'उत्तिष्ठ' ऐसा कहकर उत्थापन करे। उस रात्रिको अधिवासन करे। 'वरुणं वा०' इस मन्त्रसे संनिधीकरण करके वरुणसूक्तसे उनका पूजन करे। फिर मूल-मन्त्रसे सजीवीकरण करके चन्दन आदिद्वारा पूजन करे। मण्डलमें पूर्ववत् अर्चना कर ले। अग्निकुण्डमें समिधाओंका हवन करे। वैदिक मन्त्रोंसे गङ्गा आदि चारों गौओंका दोहन करे। तदनन्तर सम्पूर्ण दिशाओंमें यवनिर्मित चरुकी स्थापना करके होम करे। चरुको व्याहृति, गायत्री या मूल-मन्त्रसे अभिमन्त्रित करके, सूर्य, प्रजापति, दिव्, अन्तक-निग्रह, पृथ्वी, देहधृति, स्वधृति, रति, रमती, उग्र, भीम, रौद्र, विष्णु, वरुण, धाता, रायस्पोष, महेन्द्र, अग्नि, यम, निरृति, वरुण, वायु, कुबेर, ईश, अनन्त, ब्रह्मा, राजा जलेश्वर (वरुण)-इन नामोंका चतुर्थ्यन्तरूप बोलकर, अन्तमें स्वाहा लगाकर बलि समर्पित करे। 'इदं विष्णुः०' (शु० यजु०५ । १५) और 'तद् विप्रासो०' (शु० यजु० ३४।४४)- इन मन्त्रोंसे आहुति दे। 'सोमो धेनुम्०' (शु० यजु० ३४। २१) मन्त्रसे छः आहुतियाँ देकर 'इमं मे वरुणः०' (शु० यजु० २१।१) मन्त्रसे एक आहुति दे। 'आपो हि ष्ठा०' (शुक्ल यजु० ११।५०-५२) आदि तीन ऋचाओंसे तथा 'इमा रुद्र०' इत्यादि मन्त्रसे भी आहुतियाँ दे ॥ १७ - २५ ॥
फिर दसों दिशाओंमें बलि समर्पित करे और गन्ध-पुष्प आदिसे पूजन करे। तत्पश्चात् विद्वान् पुरुष प्रतिमाको उठाकर मण्डलमें स्थापित करे तथा गन्ध-पुष्प आदि एवं स्वर्ण-पुष्प आदिके द्वारा क्रमशः उसका पूजन करे। तदनन्तर श्रेष्ठ आचार्य आठों दिशाओंमें दो बित्ते प्रमाणके जलाशय और आठ बालुकामयी सुरम्य वेदियोंका निर्माण करे। 'वरुणस्य०' (यजु० ४।३६) इस मन्त्रसे घृत एवं यवनिर्मित चरुकी पृथक् पृथक् एक सौ आठ आहुतियाँ देकर शान्ति-जल ले आवे और उस जलसे वरुणदेवके सिरपर अभिषेक करके सजीवीकरण करे। वरुणदेव अपनी धर्मपत्नी गौरीदेवीके साथ विराजमान नदी-नदोंसे घिरे हुए हैं इस प्रकार उनका ध्यान करे। 'ॐ वरुणाय नमः ।' मन्त्रसे पूजन करके सांनिध्यकरण करे। तत्पश्चात् वरुणदेवको उठाकर गजराजके पृष्ठदेश आदि सवारियोंपर मङ्गल द्रव्योंसहित स्थापित करके नगरमें भ्रमण करावे। इसके बाद उस वरुणमूर्तिको 'आपो हि ष्ठा० आदि मन्त्रका उच्चारण करके त्रिमधुयुक्त कलश-जलमें रखे और कलशसहित वरुणको जलाशयके मध्यभागमें सुरक्षितरूपसे स्थापित कर दे ॥ २६-३१ ॥
इसके बाद यजमान स्नान करके वरुणका ध्यान करे। फिर ब्रह्माण्ड-संज्ञिका सृष्टिको अग्निबीज (रं) से दग्ध करके उसकी भस्मराशिको जलसे प्लावित करनेकी भावना करे। 'समस्त लोक  जलमय हो गया है' ऐसी भावना करके उस जलमें जलेश्वर वरुणका ध्यान करे। इस प्रकार जलके मध्यभागमें वरुणदेवताका चिन्तन करके वहाँ यूपकी स्थापना करे। यूप चतुष्कोण, अष्टकोण या गोलाकार हो तो उत्तम माना गया है। उसकी लंबाई दस हाथकी होनी चाहिये। उसमें उपास्यदेवताका परिचायक चिह्न हो। उसका निर्माण किसी यज्ञ- सम्बन्धी वृक्षके काष्ठसे हुआ हो। ऐसा ही यूप कूपके लिये उपयोगी होता है। उसके मूलभागमें हेममय फलका न्यास करे। वापीमें पंद्रह हाथका, पुष्करिणीमें बीस हाथका और पोखरेमें पचीस हाथका यूपकाष्ठ जलके भीतर निवेशित करे। यज्ञमण्डपके प्राङ्गणमें 'यूप ब्रह्म०' आदि मन्त्रसे यूपकी स्थापना करके उसको वस्त्रोंसे आवेष्टित करे तथा यूपके ऊपर पताका लगावे। उसका गन्ध आदिसे पूजन करके जगत्के लिये शान्तिकर्म करे। आचार्यको भूमि, गौ, सुवर्ण तथा जलपात्र आदि दक्षिणामें दे। अन्य ब्राह्मणोंको भी दक्षिणा दे और समागत जनोंको भोजन कराये।
आब्रह्मस्तम्बपर्यन्तं ये केचित्सलिलार्थिनः । ते तृप्तिमुपगच्छन्तु तडागस्थेन वारिणा । 'ब्रह्मासे लेकर तृण-पर्यन्त जो भी जलपिपासु हैं, वे इस तडागमें स्थित जलके द्वारा तृप्तिको प्राप्त हों।'- ऐसा कहकर जलका उत्सर्ग करे और जलाशयमें पञ्चगव्य डाले ॥ ३२-४० ॥
तदनन्तर 'आपो हि ष्ठा०' इत्यादि तीन ऋचाओंसे ब्राह्मणोंद्वारा सम्पादित शान्ति-जल तथा पवित्र तीर्थ- जलका निक्षेप करे एवं ब्राह्मणोंको गोवंशका दान करे। सर्वसाधारणके लिये बेरोक-टोक अन्न-वितरणका प्रबन्ध करावे। जो मनुष्य एक लाख अश्वमेध यज्ञोंका अनुष्ठान करता है तथा जो एक बार भी जलाशयकी प्रतिष्ठा करता है, उसका पुण्य उन यज्ञोंकी अपेक्षा हजारों गुना अधिक है। वह स्वर्गलोकको प्राप्त होकर विमानमें प्रमुदित होता है और नरकको कभी नहीं प्राप्त होता है॥ ४१-४३॥ जलाशयसे गौ आदि पशु जल पीते हैं इससे कर्ता पापमुक्त हो जाता है, मनुष्य जलदानसे सम्पूर्ण दानोंका फल प्राप्त करके स्वर्गलोकको जाता है ॥ ४४॥
इस प्रकार आदि आग्नेय महापुराणमें 'कुआँ, बावड़ी तथा पोखरे आदिकी प्रतिष्ठाका वर्णन' नामक चौसठवाँ अध्याय पूरा हुआ ॥ ६४॥

टिप्पणियाँ