अग्नि पुराण - अट्ठानवेवाँ अध्याय ! Agni Purana - 98 Chapter !

अग्नि पुराण - अट्ठानवेवाँ अध्याय ! Agni Purana - 98 Chapter !

अग्नि पुराण अट्ठानवेवाँ अध्याय गौरी-प्रतिष्ठा-विधि का वर्णन ! गौरीप्रतिष्ठाकथनम् !

अग्नि पुराण - अट्ठानवेवाँ अध्याय ! Agni Purana - 98 Chapter !

अग्नि पुराण - अट्ठानवेवाँ अध्याय ! Agni Purana - 98 Chapter !

ईश्वर उवाच
वक्ष्ये गौरीप्रतिष्ठाञ्च पूजया सहितां शृणु ।
मण्डपाद्यं पुरो यच्च संस्थाप्य चाधिरोपयेत् ॥ १

शय्यायान्तांश्च विन्यस्य मन्त्रान्मूर्त्यादिकान् गुह ।
आत्मविद्याशिवान्तञ्च कुर्यादीशनिवेशनं ॥ २

शक्तिं परां ततो न्यस्य हुत्वा जप्त्वा च पूर्ववत् ।
सन्धाय च तथा पिण्डीं क्रियाशक्तिस्वरूपिणीं ॥ ३

सदेशव्यापिकां ध्यात्वा न्यस्तरत्नादिकां तथा । 
एवं संस्थाप्य तां पश्चाद्देवीन्तस्यान्नियोजयेत् ॥ ४

परशक्तिस्वरूपान्तां स्वाणुना शक्तियोगतः ।
ततो न्यसेत्क्रियाशक्तिं पीठे ज्ञानञ्च विग्रहे ॥ ५

ततोपि व्यापिनीं शक्तिं समावाह्य नियोजयेत् ।
अम्बिकां शिवनाम्नीञ्च समालभ्य प्रपूजयेत् ॥ ६
ओं आधारशक्तये नमः । ओं कूर्माय नमः । ओं स्कन्दाय च तथा नमः । ओं ह्रीं नारायणाय नमः । ओं ऐश्वर्याय नमः
ओं अं अधश्छदनाय नमः । ओं पद्मासनाय नमः । ओं ऊर्ध्वच्छदनाय नमः । ओं पद्मासनाय नमः । अथ सम्पूज्याः केशवास्तथा । ओं ह्रीं कर्णिकाय नमः । ओं क्षं पुष्कराक्षेभ्य(१) इहार्चयेत् । ओं हां पुष्ट्यै ह्रीं च ज्ञानायै ह्रूं क्रियायै ततो नमः । ओं नालाय नमः । रुं धर्माय नमः(२) । रुं ज्ञानाय वै नमः(३) । ओं वैराग्याय वै नमः । ओं वै अधर्माय नमः(४) । ओं रुं अज्ञानाय वै नमः । ओं अवैराग्याय वै नमः । अं अनैश्वर्याय नमः । हुं वाचे हुं च रागिण्यै क्रैं ज्वालिन्यै ततो नमः । ओं ह्रौं शमायै(५) च नमः । ह्रुं ज्येष्ठायै ततो नमः । ओं ह्रौं रौं क्रौं नवशक्त्यै गौं च गौर्यासनाय च । गौं गौरीमूर्तये नमः । गौर्या मूलमथोच्यते । ओं ह्रीं सः(६) महागौरि रुद्रदयिते स्वाहा । गौर्यै नमः । गां ह्रूं ह्रीं शिवो गूं स्यात्शिवायै कवचाय च । गों नेत्राय च गों अस्त्राय ओं गौं विज्ञानशक्तये, ओं गूं क्रियाशक्तये नमः(७) । पूर्वादौ शाक्रादिकान् । ओं सुं सुभागायै नमः । ह्रीं वीजललिता ततः । ओं ह्रीं कामिन्यै च नमः ।  ह्रूं स्यात्कामशालिनीमन्त्रैर्गौरीं प्रतिष्ठाप्य प्रार्च्य जप्त्वाथ सर्वभाक्(८) ॥
इत्याग्नेये महापुराणे गौरीप्रतिष्ठा नामाष्टनवतितमोऽध्यायः

अग्नि पुराण - अट्ठानवेवाँ अध्याय !-हिन्दी मे -Agni Purana - 98 Chapter !-In Hindi

भगवान् शिव कहते हैं- स्कन्द ! अब मैं पूजासहित गौरीकी प्रतिष्ठाका वर्णन करूँगा, सुनो। पूर्ववत् मण्डप आदिकी रचना करके देवीकी स्थापना एवं शय्याधिवासन करे। पूर्वोक्त मन्त्रों और मूर्त्यादिकोंका न्यास करके आत्म- तत्त्व, विद्यातत्त्व और शिवतत्त्वका परमेश्वरमें स्थापन करे। तदनन्तर पराशक्तिका न्यास, होम और जप पूर्ववत् करके क्रियाशक्तिस्वरूपिणी पिण्डीका संधान करे। सर्वव्यापिनी पिण्डीका ध्यान करके वहाँ रत्न आदिका न्यास करे। इस विधिसे पिण्डीकी स्थापना करके उसके ऊपर देवीको स्थापित करे ॥ १-४॥
वे देवी परमशक्तिस्वरूपा हैं। उनका अपने ही मन्त्रसे सृष्टि-न्यासपूर्वक स्थापन करे। तदनन्तर पीठमें क्रियाशक्तिका और देवीके विग्रहमें ज्ञानशक्तिका न्यास करे। इसके बाद सर्वव्यापिनी शक्तिका आवाहन करके देवीकी प्रतिमामें उसका नियोजन करे। फिर 'शिवा' नामवाली अम्बिका देवीका स्पर्शपूर्वक पूजन करे ॥५-६॥
पूजाके मन्त्र इस प्रकार हैं- 'ॐ आं आधारशक्तये नमः । ॐ कूर्माय नमः। ॐ कन्दाय नमः । ॐ ह्रीं नारायणाय नमः। ॐ ऐश्वर्याय नमः। ॐ अधश्छदनाय नमः। ॐ पद्मासनाय नमः ।' तदनन्तर केसरोंकी पूजा करे। तत्पश्चात् 'ॐ ह्रीं कर्णिकायै नमः। ॐ क्षं पुष्कराक्षेभ्यो नमः ।' - इन मन्त्रोंद्वारा कर्णिका एवं कमलाक्षोंका पूजन करे। इसके बाद 'ॐ हां पुष्ट्यै नमः। ॐ ह्रीं ज्ञानायै नमः। ॐ हूं क्रियायै नमः ।' - इन मन्त्रोंद्वारा पुष्टि, ज्ञाना एवं क्रियाशक्तिका पूजन करे ॥ ७ -१० ॥ 'ॐ नालाय नमः । ॐ रं धर्माय नमः। ॐ से ज्ञानाय नमः। ॐ वैराग्याय नमः। ॐ अधर्माय नमः। ॐ र अज्ञानाय नमः। ॐ अवैराग्याय नमः। ॐ अनैश्वर्याय नमः।' इन मन्त्रोंद्वारा नाल आदिकी पूजा करे। ॐ हूं वाचे नमः । ॐ हूं रागिण्यै नमः । ॐ हूं ज्वालिन्यै नमः। ॐ ह्रीं शमायै नमः। ॐ हूँ ज्येष्ठायै नमः। ॐ ह्रौं रौं क्राँ नवशक्त्यै नमः। इन मन्त्रोंद्वारा वाक् आदि शक्तियोंकी पूजा करे। 'ॐ गाँ गौर्यासनाय नमः। ॐ गाँ गौरीमूर्तये नमः।' अब गौरीका मूलमन्त्र बताया जाता है- 'ॐ ह्रीं सः महागौरि रुद्रदयिते स्वाहा गौर्यै नमः । ॐ गां हृदयाय नमः, ॐ गीं शिरसे स्वाहा। ॐ गूं शिखायै वषट् । ॐ मैं कवचाय हुम्। ॐ गाँ नेत्रत्रयाय वौषट् । ॐ गः अस्त्राय फट् । ॐ गाँ विज्ञानशक्तये नमः।' - इन मन्त्रोंसे शिखा आदिकी पूजा करे !'ॐ गूं क्रियाशक्तये नमः।' - इस मन्त्रसे क्रियाशक्तिकी पूजा करे। पूर्वादि दिशाओंमें इन्द्रादि देवताओंका पूजन करे। इनके मन्त्र पहले बताये गये हैं। 'ॐ सुं सुभगायै नमः' - इससे सुभगाका 'ॐ ह्रीं ललितायै नमः ।' से ललिताका पूजन करे। ॐ ह्रीं कामिन्यै नमः। ॐ हूं काममालिन्यै नमः।' इन मन्त्रोंसे गौरीकी प्रतिष्ठा, पूजा और जप करनेसे उपासक सब कुछ पा लेता है 
इस प्रकार आदि आग्नेय महापुराणमें 'गौरी-प्रतिष्ठा-विधिका वर्णन' नामक अट्ठानवेवाँ अध्याय पूरा हुआ ॥ ९८ ॥

टिप्पणियाँ