महा सरस्वती स्तोत्रं | Maha Saraswati Stotram

महा सरस्वती स्तोत्रं 

सरस्वती स्तोत्र (Saraswati Strotam) का पाठ करने से विद्या की देवी मां सरस्वती की असीम कृपा प्राप्त होती है। ज्योतिषाचार्यों की माने तो उनका कहना है कि जिन जातकों का मन पढ़ाई में नहीं लगता है उन्हें जरूर मां सरस्वती के स्तोत्र का पाठा रोजाना करना चाहिए। इससे उनका मन शिक्षा की ओर आकर्षित होता है।

Maha Saraswati Stotram

महा सरस्वती स्तोत्रं | Maha Saraswati Stotram

॥ याज्ञवल्क्य उवाच ॥

कृपां कुरु जगन्मातर्मामेवं हत-तेजसम् ।
गुरु-शापात् स्मृति-भ्रष्टं, विद्या-हीनं च दुःखितम् ।।१

ज्ञानं देहि स्मृतिं विद्याम्, शक्तिं शिष्य-प्रबोधिनीम् ।
ग्रन्थ-कर्तृत्व-शक्तिं च, सु-शिष्यं सु-प्रतिष्ठितम् ।।२

प्रतिभां सत्-सभायां च, विचार-क्षमतां शुभाम् ।
लुप्तं सर्वं दैव-योगात्, नवी-भूतम् पुनः कुरु ।।३

यथांकुरं भस्मनि च, करोति देवता पुनः ।
ब्रह्म-स्वरुपा परमा, ज्योति-रुपा-सनातनी ।।४

सर्व-विद्याधि-देवी या, तस्यै वाण्यै नमो नमः ।
विसर्ग-विन्दु-मात्रासु, यदधिष्ठानमेव च ।।५

तदधिष्ठात्री या देवी, तस्यै नीत्यै नमो नमः ।
व्याख्या-स्वरुपा सा देवी, व्याख्याऽधिष्ठात्री रुपिणी ।।६

यया विना प्रसंख्या-वान्, संख्यां कर्तुं न शक्यते ।
काल-संख्या-स्वरुपा या, तस्यै देव्यै नमो नमः ।।७

भ्रम-सिद्धान्त-रुपा या, तस्यै देव्यै नमो नमः ।
स्मृति-शक्ति-ज्ञान-शक्ति-बुद्धि-शक्ति-स्वरुपिणी ।।८

प्रतिभा-कल्पना-शक्तिः, या च तस्यै नमो नमः ।
सनत्कुमारो ब्रह्माणम्, ज्ञानं पप्रच्छ यत्र वै ।।९

बभूव मूक-वत्सोऽपि, सिद्धान्तम् कर्तुमक्षमः ।
तदा जगाम भगवान्, आत्मा श्रीकृष्ण ईश्वरः ।।१०

उवाच स च तां स्तौहि, वाणीमिष्टां प्रजा-पते ! ।
स च तुष्टाव तां ब्रह्मा, चाज्ञया परमात्मनः ।।११

चकार तत्-प्रसादेन, तदा सिद्धान्तमुत्तमम् ।
यदाऽप्यनन्तं पप्रच्छ, ज्ञानमेकं वसुन्धरा ।।१२

बभूव मूक-वत्सोऽपि, सिद्धान्तम् कर्तुमक्षमः ।
तदा तां स च तुष्टाव, सन्त्रस्त कश्यपाज्ञया ।।१३

ततश्चकार सिद्धान्तम्, निर्मलं भ्रम-भञ्जनम् ।
व्यासः पुराण-सूत्रं च, पप्रच्छ वाल्मीकिं यदा ।।१४

मौनी-भूतश्च संस्मार, तामेव जगदम्बिकाम् ।
तदा चकार सिद्धान्तम्, तद् वरेण मुनीश्वरः ।।१५

सम्प्राप्य निर्मलं ज्ञानं, भ्रमान्ध्य-ध्वंस-दीपकम् ।
पुराण-सूत्रं श्रुत्वा च, व्यासः कृष्ण-कुलोद्भवः ।।१६

तां शिवां वेददध्यौ च, शत-वर्षं च पुष्करे ।
तदा त्वत्तो वरं प्राप्य, सत्कवीन्द्रो बभूव ह ।।१७

तदा वेद-विभागं च, पुराणं च चकार सः ।
यदा महेन्द्रः पप्रच्छ, तत्त्व-ज्ञानं सदा-शिवम् ।।१८

क्षणं तामेव सञ्चिन्त्य, तस्मै ज्ञानं ददौ विभुः ।
पप्रच्छ शब्द-शास्त्रं च, महेन्द्रश्च वृहस्पतिम् ।।१९

दिव्यं वर्ष-सहस्रं च, स त्वां दध्यौ च पुष्करे ।
तदा त्वत्तो वरम् प्राप्य, दिव्य-वर्ष-सहस्रकम् ।।२०

उवाच शब्द-शास्त्रं च, तदर्थं च सुरेश्वरम् ।
अध्यापिताश्च ये शिष्याः, यैरधीतं मुनीश्वरैः ।।२१

ते च तां परि-सञ्चिन्त्य, प्रवर्तन्ते सुरेश्वरिम् ।
त्वं संस्तुता पूजिता च, मुनीन्द्रैः मनु-मानवैः ।।२२

दैत्येन्द्रैश्च सुरैश्चापि, ब्रह्म-विष्णु-शिवादिभिः ।
जडी-भूतः सहस्रास्यः, पञ्च-वक्त्रश्चतुर्मुखः ।।२३

यां स्तोतुं किमहं स्तौमि, तामेकास्येन मानवः ।
इत्युक्त्वा याज्ञवल्क्यश्च, भक्ति-नम्रात्म-कन्धरः ।।२४

प्रणनाम निराहारो, रुरोद च मुहुर्मुहुः ।
ज्योति-रुपा महा-माया, तेन दृष्टाऽप्युवाच तम् ।।२५

स कवीन्द्रो भवेत्युक्त्वा, वैकुण्ठं च जगाम ह ।
याज्ञवल्क्य-कृतम् वाणी, स्तोत्रमेतत् तु यः पठेत् ।।२६

स कवीन्द्रो महा-वाग्मी, वृहस्पति-समो भवेत् ।
महा-मूर्खश्च दुर्बुद्धिः, वर्षमेकं यदा पठेत् ।।२७

स पण्डितश्च मेधावी, सु-कवीन्द्रो भवेद् ध्रुवम् ।।२८

॥ इति ऋषि याज्ञवल्क्य कृत महासरस्वती स्तोत्रं संपूर्णम् ॥

टिप्पणियाँ