काली (महाकाली ) हृदय स्तोत्र - Kali (Mahakali) Heart Stotra
काली (महाकाली ) हृदय स्तोत्र - Kali (Mahakali) Heart Stotra
॥ श्री महाकाल उवाच ॥
॥ श्री देव्युवाच ॥
॥ श्रीमहाकाल उवाच ॥
विनियोग
हृदयादिन्यास:-
ध्यानम्
काली (महाकाली ) हृदय स्तोत्र -Mahakali Hridaya Stotram
ॐ कालिका घोररूपाढ्या सर्वकामफलप्रदा।
सर्वदेवस्तुता देवी शत्रुनाशं करोतु मे ॥५॥
ह्रीं ह्रीं स्वरूपिणी श्रेष्ठा त्रिषु लोकेषु दुर्लभा ।
तव स्नेहान्मया ख्यातं न देयं यस्य कस्यचित् ॥६ ॥
अथ ध्याने प्रवक्ष्यामि निशा मय परात्मिके।
यस्य विज्ञान मात्रेण जीवन्मुक्तो भविष्यति ॥७॥
नागयज्ञोपवीताञ्च चन्द्रार्द्धकृत शेखराम्।
जटाजूटाश्च संचिंत्य महाकालसमीपगाम् ॥८ ॥
एवं न्यासादयः सर्वे ये प्रकुर्वति मानवाः।
प्राप्नुवंति च ते मोक्षं सत्यं सत्यं वरानने ॥९॥
यन्त्रं शृणु परं देव्याः सर्वार्थसिद्धिदायकम्।
गोप्यं गोप्यतरे गोप्यं गोप्यं गोप्यतरं महत् ॥१०॥
त्रिकोणं पञ्चकं चाष्टकमलं भूपुरान्वितम्।
मुण्डपंक्तिं च ज्वालां च कालीयंत्रं सुसिद्धिदम् ॥११॥
मन्त्रं तु पूर्वकथितं धारयस्व सदा प्रिये।
देव्या दक्षिणकाल्यास्तु नाममालां निशामय ॥१२॥
काली दक्षिणकाली च कृष्णरूपा परात्मिका।
मुण्डमाला विशालाक्षी सृष्टिसंहारकारिका ॥१३॥
स्थितिरूपा महामाया योगनिद्रा भगात्मिका।
भगसर्पि पानरता भगोद्योता भगांगजा ॥१४॥
आद्या सदा नवा घोरा महातेजाः करालिका ।
प्रेतवाहा सिद्धिलक्ष्मीरनिरुद्धा सरस्वती ॥१५॥
एतानि नाममाल्यानि ये पठंति दिने दिने।
तेषां दासस्य दासोऽहं सत्यं सत्यं महेश्वरि ॥१६ ॥
ॐ कालीं कालहरां देवीं कंकालबीजरूपिणीम्।
कालरूपां कलातीतां कालिकां दक्षिणा भजे ॥१७॥
कुण्डगोलप्रियां देवीं स्वयंभूकुसुमे रताम्।
रतिप्रियां महारौद्रीं कालिकां प्रणमाम्यहम् ॥१८॥
दूतीप्रियां महादूर्ती दूतीयोगेश्वरीं पराम्।
दूतीयोगोद्भवरतां दूतीरूपां नमाम्यहम् ॥१९॥
क्री मंत्रेण जलं जप्त्वा सप्तधा सेचनेन तु
सर्वे रोगा विनश्यंति नात्र कार्या विचारणा ॥२०॥
क्री स्वाहांतैर्महामंत्रैश्चन्दनं साधयेत्ततः ।
तिलकं क्रियते प्राज्ञैलोंको वश्यो भवेत्सदा ॥२१॥
कीं हूं ह्रीं मंत्रजौल हाक्षतैः सप्तभिः प्रिये ।
महाभयविनाशश्च जायते नात्र संशयः ॥२२॥
की हीं हूँ स्वाहामंत्रेण श्मशानाग्निं च मंत्रयेत् ।
शत्रोगृहे प्रतिक्षिप्त्वा शत्रोर्मृत्युर्भविष्यति ॥२३॥
हूँ ह्रीं क्रीं चैव उच्चाटे पुष्पं संशोच्य सप्तधा ।
रिपूणां चैव बोच्चार्ट नयत्येव न संशयः ॥२४॥
आकर्षणे च क्रीं क्रीं क्रीं जप्त्वाक्षतान् प्रतिक्षिपेत्।
सहस्त्रयोजनस्था च शीघ्रमागच्छति प्रिये ॥२५॥
क्रीं क्रीं क्रीं हूँ हूँ ह्रीं ह्रीं च कज्जलं शोधितं तथा ।
तिलकेन जगन्मोहः सप्तधा मंत्रमाचरेत् ॥२६॥
हृदयं परमेशानि सर्वपापहरं परम्।
अश्वमेघादियज्ञानां कोटिकोटि गुणोत्तरम् ॥२७ ।।
कन्यादानादिदानानां कोटिकोटिगुणं फलम् ।
दूतीयागादियागानां कोटिकोटि फलं स्मृतम् ॥२८॥
गङ्गादिसर्वतीर्थानां फलं कोटिगुणं स्मृतम्।
एकधा पाठमात्रेण सत्यं सत्यं मयोदितम् ॥२९॥
कौमारी स्वेष्टरूपेण पूजां कृत्वा विधानतः ।
पठेत्स्तोत्रं महेशानि जीवन्मुक्तः स उच्यते ॥३०॥
रजस्वलाभर्गदृष्ट्ठा पठेदेकाग्रमानसः।
लभते परमं स्थानं देवीलोके वरानने ॥३१॥
महादुःखे महारोगे महासंकटके दिने।
महाभये महाघोरे पठेत्स्तोत्रं महोत्तमम् ।
सत्यं सत्ये पुनः सत्यं गोपायेन्मातृजारवत् ॥३२॥
॥ इत्ति काली हृदर्थ समाप्तम्॥
[ दक्षिण काली साधना विवरण, ] [ श्री काली कीलक स्तोत्रम् ]
[ श्री कालिका सहस्त्रनाम स्तोत्र ] [ श्री काली ककारादि शतनाम् स्तोत्र ]
[ श्री काली जगन्मङ्गल कवच ] [ दक्षिण काली कवच ]
[ मां काली त्रैलोक्य विजय कवच ] [ श्री महाकाली ( मंत्र ) सूक्त ]
[ श्री काली अर्गला स्तोत्रम् मां दुर्गा को प्रिय है ] [ श्री काली कर्पूर स्तोत्रम् ]
टिप्पणियाँ