लिंग पुराण : जीवितावस्था में किये जानेवाले जीवच्छ्राद्ध का विधान | Linga Purana: The ritual of Jivacchhradha to be performed while alive

श्रीलिङ्गमहापुराण उत्तरभाग पैंतालीसवाँ अध्याय

जीवितावस्था में किये जाने वाले जीवच्छ्राद्ध का विधान

ऋषय ऊचुः

एवं षोडश दानानि कथितानि शुभानि च। 
जीवच्छ्राद्धक्रमोऽस्माकं वक्तुमर्हसि साम्प्रतम् ॥ १

ऋषिगण बोले- [हे सूतजी!] इस प्रकार आपने कल्याणकारी सोलह दानोंके विषयमें बता दिया, अब आप हमें जीव च्छ्राद्ध की विधि बताने की कृपा कीजिये ॥ १॥

सूत उवाच

जीवच्छ्राद्धविधिं वक्ष्ये समासात्सर्वसम्मतम् ।
मनवे देवदेवेन कथितं ब्रह्मणा पुरा ॥ २

वसिष्ठाय च शिष्टाय भृगवे भार्गवाय च।
शृण्वन्तु सर्वभावेन सर्वसिद्धिकरं परम् ॥ ३

श्राद्धमार्गक्रमं साक्षाच्छ्राद्धार्हाणामपि क्रमम्।
विशेषमपि वक्ष्यामि जीवच्छ्राद्धस्य सुव्रताः ॥ ४

सूतजी बोले- मैं सर्वसम्मत जीवच्छ्राद्ध-विधिका संक्षेपमें वर्णन करूँगा। इसे पूर्वकालमें देवदेव ब्रह्माने स्वायम्भुव मनु, पूज्य वसिष्ठ, भृगु तथा भार्गवको बताया था। आपलोग पूर्ण मनोयोगसे समस्त सिद्धियोंको प्रदान करनेवाले उस श्राद्धके विषयमें सुनें। हे सुव्रती ! मैं अतिश्रेष्ठ श्राद्धमार्गकी विधि, साक्षात् श्राद्धके योग्य पुरुषोंका क्रम और जीवच्छ्राद्धकी विशेष विधिका भी वर्णन कर रहा हूँ ॥ २-४ ॥

पर्वते वा नदीतीरे वने वायतनेऽपि वा।
जीवच्छ्राद्धं प्रकर्तव्यं मृतकाले प्रयत्नतः ॥५

जीवच्छ्राद्धे कृते जीवो जीवन्नेव विमुच्यते।
कर्म कुर्वन्नकुर्वन् वा ज्ञानी वाज्ञानवानपि ॥ ६

श्रोत्रियोऽश्रोत्रियो वापि ब्राह्मणः क्षत्रियोऽपि वा।
वैश्यो वा नात्र सन्देहो योगमार्गगतो यथा ॥ ७

मनुष्यको वृद्धावस्थामें पर्वतपर, नदीके तटपर, वनमें अथवा देवालयमें प्रयत्नपूर्वक जीवच्छ्राद्ध करना चाहिये। जीवच्छ्राद्ध कर लेनेपर प्राणी जीवित रहते ही मुक्त हो जाता है; वह कर्म करे अथवा न करे, ज्ञानी हो अथवा अज्ञानी, श्रोत्रिय हो अथवा अश्रोत्रिय, ब्राह्मण-क्षत्रिय- वैश्य कोई भी हो वह योगमार्गको प्राप्त योगीकी भाँति मुक्त हो जाता है; इसमें सन्देह नहीं है ॥ ५-७॥ 

परीक्ष्य भूमिं विधिवद्गन्धवर्णरसादिभिः दभिः।।
शल्यमुद्धृत्य यत्नेन स्थण्डिलं सैकतं भुवि ॥ ८

मध्यतो हस्तमात्रेण कुण्डं चैवायतं शुभम्।
स्थण्डिलं वा प्रकर्तव्यमिषुमात्रं पुनः पुनः ॥ ९

उपलिप्य विधानेन चालिप्याग्निं विधाय च।
अन्वाधाय यथाशास्त्रं परिगृह्य च सर्वतः ॥ १०

परिस्तीर्य स्वशाखोक्तं पारम्पर्यक्रमागतम्।
समाप्याग्निमुखं सर्वं मन्त्रैरेतैर्यथाक्रमम् ॥ ११

सम्पूज्य स्थण्डिले वह्नौ होमयेत्समिदादिभिः । 
आदौ कृत्वा समिद्धोमं चरुणा च पृथक्पृथक् ॥ १२

घृतेन च पृथक्पात्रे शोधितेन पृथक्पृथक्। 
जुहुयादात्मनोद्धृत्य तत्त्वभूतानि सर्वतः ॥ १३

[जीवच्छ्राद्धकी विधि बतायी जाती है-] गन्ध, वर्ण, रस आदिके द्वारा भूमिकी विधिवत् परीक्षा करके यत्नपूर्वक शल्य (दोष) निकालकर उस भूमिपर  बालू की वेदी बनाये और उस वेदीके मध्य एक हाथ- प्रमाणका लम्बा-चौड़ा सुन्दर कुण्ड अथवा अरलि (कुहनीसे कनिष्ठिका अँगुलीतककी दूरी) प्रमाणवाला स्थण्डिल बनाये। उसे बार-बार अत्यन्त स्निग्ध (चिकना) करके गोमयसे लीपकर अपने-अपने वेदोंकी शाखाओंके परम्परागत मन्त्रोंसे अग्निस्थापन करके तीन समिधाएँ लेकर हूयमान सभी देवताओंका आवाहनकर पुनः कुशास्तरण करे। विधिवत् पूजन करके स्थण्डिलपर अग्निमें यज्ञकी समिधाओंके द्वारा होम करे; पहले समिधासे हवन करके बादमें चरुसे तथा घृतसे पृथक्- पृथक् हवन करे। आज्यस्थालीमें शुद्ध किये हुए घृतसे तत्त्वभूतोंको मनसे विचार करके चारों ओर अलग- अलग हवन करना चाहिये ॥ ८-१३॥

ॐ भूः ब्रह्मणे नमः ॥ १४॥ ॐ भूः ब्रह्मणे स्वाहा ॥ १५ ॥
ॐ भुवः विष्णवे नमः ॥ १६ ॥ ॐ भुवः विष्णवे स्वाहा ॥ १७॥

ॐ स्वः रुद्राय नमः ॥ १८ ॥ ॐ स्वः रुद्राय स्वाहा ॥ १९ ॥ 
ॐ महः ईश्वराय नमः ॥ २० ॥ ॐ महः ईश्वराय स्वाहा ॥ २१॥

ॐ जनः प्रकृतये नमः ॥ २२॥ ॐ जनः प्रकृत्यै स्वाहा ।॥ २३॥ 
ॐ तपः मुद्गलाय नमः ॥ २४॥ ॐ तपः मुद्गलाय स्वाहा ॥ २५ ॥

ॐ ऋतं पुरुषाय नमः ॥ २६ ॥ ॐ ऋतं पुरुषाय स्वाहा ॥ २७॥ 
ॐ सत्यं शिवाय नमः ॥ २८ ॥ ॐ सत्यं शिवाय स्वाहा ॥ २९ ॥

ॐ शर्व धरां मे गोपाय घ्राणे गन्धं शर्वाय देवाय भूर्नमः ॥ ३० ॥ 
ॐ शर्व धरां मे गोपाय घ्राणे गन्धं शर्वाय भूः स्वाहा ॥ ३१ ॥

ॐ शर्व धरां मे गोपाय घ्राणे गन्धं शर्वस्य देवस्य पल्यै भूर्नमः ॥ ३२॥ 
ॐ शर्व धरां मे गोपाय घ्राणे गन्धं शर्वपत्यै भूः स्वाहा ॥ ३३॥

ॐ भव जलं मे गोपाय जिह्वायां रसं भवाय देवाय भुवो नमः ।॥ ३४ ॥ 
ॐ भव जलं मे गोपाय जिह्वायां रसं भवाय देवाय भुवः स्वाहा ॥ ३५॥

ॐ भव जलं मे गोपाय जिह्वायां रसं भवस्य देवस्य पल्यै भुवो नमः ॥ ३६ ॥ 
ॐ भव जलं मे गोपाय जिह्वायां रसं भवस्य पल्यै भुवः स्वाहा ॥ ३७॥

ॐ रुद्राग्निं मे गोपाय नेत्रे रूपं रुद्राय देवाय स्वरों नमः ॥ ३८ ॥
ॐ रुद्राग्निं मे गोपाय नेत्रे रूपं रुद्राय देवाय स्वः स्वाहा ॥ ३९ ॥

रुद्राग्निं मे गोपाय नेत्रे रूपं रुद्रस्य पल्यै स्वरों नमः ॥ ४० ॥ 
रुद्राग्निं मे गोपाय नेत्रे रूपं रुद्रस्य देवस्य पल्यै स्वः स्वाहा ॥ ४१ ॥

उग्र वायुं मे गोपाय त्वचि स्पर्शमुग्राय देवाय महर्नमः ॥ ४२ ॥ 
उग्र वार्यु मे गोपाय त्वचि स्पर्शमुग्राय देवाय महः स्वाहा ॥ ४३॥

उग्र वायुं मे गोपाय त्वचि स्पर्शमुग्रस्य देवस्य पल्यै महरों नमः ॥ ४४ ॥ 
ॐ उग्र वायुं मे गोपाय त्वचि स्पर्शमुग्रस्य देवस्य पल्यै महः स्वाहा ॥ ४५ ॥

भीम सुषिरं मे गोपाय श्रोत्रे शब्दं भीमाय देवाय जनो नमः ॥ ४६ ॥ 
भीम सुधिरं मे गोपाय श्रोत्रे शब्दं भीमाय देवाय जनः स्वाहा ॥ ४७ ॥

भीम सुषिरं मे गोपाय श्रोत्रे शब्दं भीमस्य पल्यै जनो नमः ॥ ४८ ॥ 
भीम सुषिरं मे गोपाय श्रोत्रे शब्दं भीमस्य देवस्य पत्ल्यै जनः स्वाहा ॥ ४९॥

ईश रजो मे गोपाय द्रव्ये तृष्णामीशाय देवाय तपो नमः ॥ ५० ॥ 
ईश रजो मे गोपाय द्रव्ये तृष्णामीशाय देवाय तपः स्वाहा ॥ ५१ ॥

रजो मे गोपाय द्रव्ये तृष्णामीशस्य पल्यै तपो नमः ॥ ५२॥ 
ईश रजो मे गोपाय द्रव्ये तृष्णामीशस्य पत्त्यै तपः स्वाहा ॥ ५३ ॥

महादेव सत्यं मे गोपाय श्रद्धां धर्मे महादेवाय ऋतं नमः ।॥ ५४ ॥ 
महादेव सत्यं में गोपाय श्रद्धां धर्मे महादेवाय ऋतं स्वाहा ॥ ५५ ॥

महादेव सत्यं मे गोपाय श्रद्धां धर्मे महादेवस्य पत्यै ऋतं नमः ॥ ५६ ॥
महादेव सत्यं में गोपाय श्रद्धां धर्मे महादेवस्य पल्यै ऋतं स्वाहा ॥ ५७।

पशुपते पाशं मे गोपाय भोक्तृत्वभोग्यं पशुपतये देवाय सत्यं नमः ॥ ५८ ॥ 
पशुपते पाशं मे गोपाय भोक्तृत्वभोग्यं पशुपतये देवस्य सत्यं स्वाहा ॥ ५९ ॥

ॐ पशुपते पाशं मे गोपाय भोक्तृत्वभोग्यं पशुपतेर्देवस्य पल्यै सत्यं नमः ॥ ६०॥ 
ॐ पशुपते पाशं में गोपाय भोक्तृत्वभोग्यं पशुपतेर्देवस्य पत्ल्यै सत्यं स्वाहा ॥ ६१ ॥ 
ॐ शिवाय नमः ॥ ६२ ॥ ॐ शिवाय सत्यं स्वाहा ॥ ६३ ॥

[पूजन-हवनमन्त्रोंको क्रमशः बताया जाता है-] ॐ भूः ब्रह्मणे नमः। ॐ भूः ब्रह्मणे स्वाहा। ॐ भुवः विष्णवे नमः । ॐ भुवः विष्णवे स्वाहा। ॐ स्वः रुद्राय नमः। ॐ स्वः रुद्राय स्वाहा। ॐ महः ईश्वराय नमः। ॐ महः ईश्वराय स्वाहा। ॐ जनः प्रकृतये नमः। ॐ जनः प्रकृत्यै स्वाहा। ॐ तपः मुद्गलाय नमः। ॐ तपः मुद्गलाय स्वाहा। ॐ ऋतं पुरुषाय नमः । ॐ ऋतं पुरुषाय स्वाहा। ॐ सत्यं शिवाय नमः । ॐ सत्यं शिवाय स्वाहा। ॐ शर्व धरां मे गोपाय घ्राणे गन्धं शर्वाय देवाय भूर्नमः। ॐ शर्व धरां मे गोपाय घ्राणे गन्धं शर्वाय भूः स्वाहा। ॐ शर्व धरां मे गोपाय घ्राणे गन्धं शर्वस्य देवस्य पल्यै भूर्नमः । ॐ शर्व धरां मे गोपाय घ्राणे गन्धं शर्वपल्यै भूः स्वाहा। ॐ भव जलं मे गोपाय जिह्वायां रसं भवाय देवाय भुवो नमः। ॐ भव जलं मे गोपाय जिह्वायां रसं भवाय देवाय भुवः स्वाहा। ॐ भव जलं मे गोपाय जिह्वायां रसं भवस्य देवस्य पल्यै भुवो नमः । ॐ भव जलं मे गोपाय जिह्वायां रसं भवस्य पल्यै भुवः स्वाहा। ॐ रुद्राग्निं में गोपाय नेत्रे रूपं रुद्राय देवाय स्वरों नमः। ॐ रुद्राग्निं मे गोपाय नेत्रे रूपं रुद्राय देवाय स्वः स्वाहा। रुद्राग्निं में गोपाय नेत्रे रूपं रुद्रस्य पल्यै स्वरों नमः। रुद्राग्निं मे गोपाय नेत्रे रूपं रुद्रस्य देवस्य पत्न्यै स्वः स्वाहा। उग्र वायुं में गोपाय त्वचि स्पर्शमुग्राय देवाय महर्नमः। उग्र वायुं मे गोपाय त्वचि स्पर्शमुग्राय देवाय महः स्वाहा। उग्र वायुं में गोपाय त्वचि स्पर्शमुग्रस्य देवस्य पल्यै महरों नमः । ॐ उग्र वायुं मे गोपाय त्वचि स्पर्शमुग्रस्य देवस्य पल्यै महः स्वाहा। भीम सुषिरं मे गोपाय श्रोत्रे शब्दं भीमाब देवाय जनो नमः। भीम सुधिरं मे गोपाय श्रोत्रे शब्दं भीमाय देवाय जनः स्वाहा। भीम सुधिरं मे गोपाय श्रोत्रे शब्दं भीमस्य पल्यै जनो नमः। भीम सुषिरं मे गोपाय श्रोत्रे शब्दं भीमस्य देवस्य पल्यै जनः स्वाहा। ईश रजो मे गोपाय द्रव्ये तृष्णामीशाय देवाय तपो नमः। ईश रजो मे गोपाय द्रव्ये तृष्णामीशाय देवाय तपः स्वाहा। रजो मे गोपाय द्रव्ये तृष्णामीशस्य पल्यै तपो नमः। ईश रजो मे गोपाय द्रव्ये तृष्णामीशस्य पल्यै तपः स्वाहा। महादेव सत्यं मे गोपाय श्रद्धां धर्मे महादेवाय ऋतं नमः। महादेव सत्यं मे गोपाय श्रद्धां धर्मे महादेवाय ऋर्त स्वाहा। महादेव सत्यं मे गोपाय श्रद्धां धर्मे महादेवस्य पल्यै ऋतं नमः। महादेव सत्यं मे गोपाय श्रद्धां धर्में महादेवस्य पल्यै ऋतं स्वाहा। पशुपते पाशं मे गोपाय भोक्तृत्वभोग्यं पशुपतये देवाय सत्यं नमः। पशुपते पाशं मे गोपाय भोक्तृत्वभोग्यं पशुपतये देवस्य सत्त्यं स्वाहा। ॐ पशुपते पाशं मे गोपाय भोक्तृत्वभोग्यं पशुपतेर्देवस्य पल्यै सत्यं नमः। ॐ पशुपते पाशं मे गोपाय भोक्तृत्वभोग्यं पशुपतेर्देवस्य पल्यै सत्यं स्वाहा। ॐ शिवाय नमः। ॐ शिवाय सत्यं स्वाहा ॥ १४-६३॥

एवं शिवाय होतव्यं विरिञ्च्याद्यं च पूर्ववत् । 
विरिञ्चाद्यं च पूर्वोक्तं सृष्टिमार्गेषु सुव्रताः ॥ ६४

पुनः पशुपतेः पत्नीं तथा पशुपतिं क्रमात्। 
सम्पूज्य पूर्ववन्मन्त्रैहोंतव्यं च क्रमेण वै ॥ ६५

चर्वन्तमाज्यपूर्व च समिदन्तं समाहितः ॥ ६६

इस प्रकार सर्वप्रथम विरिंचि (ब्रह्मा) आदि [पचीस] देवताओंका पूजन करके पूर्वोक्त क्रमसे मोक्षके लिये हवन करना चाहिये। हे सुब्रतो । विरिचि आदिका पूजन-हवन सृष्टिक्रमसे करनेके अनन्तर क्रमसे पूर्वकी भाँति पशुपतिकी पत्नी तथा पशुपतिका सम्यक् पूजन करके समाहितचित्त होकर मन्त्रोंके द्वारा चरु, आज्य और समिधासे हवन करना चाहिये ॥ ६४-६६ ॥

ॐ शर्व धरां मे छिन्धि घ्राणे गन्धं छिन्धि मेघं जहि भूः स्वाहा ॥ ६७ ॥ 

भुवः स्वाहा ॥ ६८ स्वः स्वाहा ॥ ६९ ॥ भूर्भुवः स्वः स्वाहा ॥ ७०

एवं पृथक्पृथग्घुत्वा केवलेन घृतेन वा। 
सहस्त्रं वा तदर्थं वा शतमष्टोत्तरं तु वा ॥ ७१

विरजा च घृतेनैव शतमष्टोत्तरं पृथक्।
प्राणादिभिश्च जुहुयाद्धृतेनैव तु केवलम् ॥ ७२

ॐ प्राणे निविष्टोऽमृतं जुहोमि शिवो मा विशाप्रदाहाय प्राणाय स्वाहा ॥ ७३

प्राणाधिपतये रुद्राय वृषान्तकाय स्वाहा ॥ ७४
ॐ भूः स्वाहा ॥ ७५ ॥ ॐ भुवः स्वाहा ॥ ७६

ॐ स्वः स्वाहा ॥ ७७ ॥ ॐ भूर्भुवः स्वः स्वाहा ॥ ७८

[हवनके मन्त्र इस प्रकार हैं- ॐ शर्व धरां मे छिन्धि घ्राणे गन्धं छिन्धि मेघं जहि भूः स्वाहा। भुवः स्वाहा। स्वः स्वाहा। भूर्भुवः स्वः स्वाहा-इन मन्त्रोंके द्वारा समिधा आदिसे अथवा केवल घृतसे एक हजार अथवा पाँच सौ अथवा एक सौ आठ पृथक्- पृथक् आहुतियाँ प्रदान करके विरजासंज्ञक दीक्षामन्त्रोंके द्वारा घृतसे आहुति देनी चाहिये। तत्पश्चात् प्राणादि मन्त्रोंक द्वारा केवल घृतसे एक सौ आठ आहुति डालनी चाहिये। [प्राणादि मन्त्र ये हैं- ॐ प्राणे निविष्टोऽमृतं जुहोमि शिवो मा विशाप्रदाहाय प्राणाय स्वाहा। प्राणाधिपतये रुद्राय वृषान्तकाय स्वाहा। ॐ भूः स्वाहा। ॐ भुवः स्वाहा। ॐ स्वः स्वाहा। ॐ भूर्भुवः स्वः स्वाहा ॥ ६७-७८ ॥

एवं क्रमेण जुहुयाच्छ्राद्धोक्तं च यथाक्रमम् । 
सप्तमेऽहनि योगीन्द्राञ्छ्राद्धार्हानपि भोजयेत् ॥ ७९

शर्वादीनां च विप्राणां वस्त्राभरणकम्बलान् । 
वाहनं शयनं यानं कांस्यताम्रादिभाजनम् ॥ ८०

हैमं च राजतं धेनुं तिलान् क्षेत्रं च वैभवम्। 
दासीदासगणश्चैव दातव्यो दक्षिणामपि ॥ ८१

पिण्डं च पूर्ववद्दद्यात्पृथगष्टप्रकारतः । 
ब्राह्मणानां सहस्त्रं च भोजयेच्च सदक्षिणम् ॥ ८२

एकं वा योगनिरतं भस्मनिष्ठं जितेन्द्रियम्। 
त्र्यहं चैव तु रुद्रस्य महाचरुनिवेदनम् ॥ ८३

इस प्रकार श्राद्धोक्त रीतिसे यथाक्रम हवन करे। तदनन्तर सातवें दिन योगियों तथा श्राद्धयोग्य ब्राह्मणोंको भोजन कराये। शर्व आदि अष्ट देवताओंके नामोंसे आठ ब्राह्मणोंकी पूजा करके उन्हें वस्त्र, आभूषण, कम्बल, वाहन, शय्या, यान, कांस्य ताम्र आदिके पात्र, सोना, चाँदी, गो, तिल, भूमि, धन और दासीदाससमूह-यह सब प्रदान करना चाहिये और दक्षिणा भी देनी चाहिये। शर्व आदि अष्टमूर्तियों के प्रकारसे आठ पिण्ड भी प्रदान करे। हजार ब्राह्मणोंको भोजन कराये और उन्हें दक्षिणा दे अथवा एक ही योगपरायण, भस्मनिष्ठ तथा जितेन्द्रिय [शिवभक्त]- को ही भोजन कराये। तीन दिनतक भगवान् रुद्रको महाचरु निवेदित करे। जीवच्छ्राद्धके विषयमें शास्त्रवर्णित विशेष बातें मैंने बता दीं ॥ ७९-८३ ॥

विशेष एवं कथित अशेषश्राद्धचोदितः ।
मृते कुर्यान्न कुर्याद्वा जीवन्मुक्तो यतः स्वयम् ॥ ८४

नित्यनैमित्तिकादीनि कुयाद्वा सन्त्यजेत्तु वा। 
बान्धवेऽपि मृते तस्य शौचाशौचं न विद्यते ॥ ८५

सूतकं च न सन्देहः स्नानमात्रेण शुद्धयति । 
पश्चाज्जाते कुमारे च स्वे क्षेत्रे चात्मनो यदि ॥ ८६

तस्य सर्वं प्रकर्तव्यं पुत्रोऽपि ब्रह्मविद्भवेत्।
कन्यका यदि सञ्जाता पश्चात्तस्य महात्मनः ॥ ८७

एकपर्णा इव ज्ञेया अपर्णा इव सुव्रता। 
भवत्येव न सन्देहस्तस्याश्चान्वयजा अपि ॥ ८८

मुच्यन्ते नात्र सन्देहः पितरो नरकादपि। 
मुच्यन्ते कर्मणानेन मातृतः पितृतस्तथा ॥ ८९

कालं गते द्विजे भूमौ खनेच्च्चापि दहेत्तु वा। 
पुत्रकृत्यमशेषं च कृत्वा दोषो न विद्यते ॥ ९०

जीवच्छ्राद्ध करनेवाला व्यक्ति नित्य-नैमित्तिक कर्मोंको करे अथवा त्याग दे और उसके मृत हो जानेपर कोई उसका श्राद्ध करे अथवा न करे; क्योंकि वह तो स्वयं जीवन्मुक्त है। बन्धु-बान्धवके मर जानेपर उसे शौचाशौच तथा सूतक नहीं लगता, वह स्नानमात्रसे शुद्ध हो जाता है; इसनें सन्देह नहीं है। अपनी पत्नीसे बादमें यदि अपना पुत्र उत्पन्न हो जाय, तो उसका सम्पूर्ण संस्कार करना चाहिये; वह पुत्र भी ब्रह्मवेत्ता होता है। है सुव्रतो। यदि बादमें उस महात्माके कन्या उत्पन्न हुई, तो उस कन्याको एकपर्णा अथवा अपर्णा (पार्वती) के समान जानना चाहिये। उस कन्याके वंशमें उत्पन्न होनेवाले भी मुक्त हो जाते हैं; इसमें सन्देह नहीं है। उस व्यक्तिके इस [जीवच्छ्राद्ध] कर्मके द्वारा उसके मातृपक्ष तथा पितृपक्षके पितर भी नरकसे मुक्त हो जाते हैं। [जीवच्छ्राद्ध कर चुके] ऐसे द्विजके मर जानेपर उसे भूमिमें गाड़ दिया जाय अथवा उसका दाह-संस्कार कर दिया जाय; पुत्रके द्वारा उसका सम्पूर्ण और्ध्वदैहिक कृत्य करनेसे उसे कोई दोष नहीं लगता है। मृत्युके अनन्तर उसके लिये कोई क्रिया आवश्यक नहीं है ॥ ८४-१० ॥

कर्मणा चोत्तरेणैव गतिरस्य न विद्यते। 
ब्रह्मणा कथितं सर्व मुनीनां भावितात्मनाम् ॥ ९१

पुनः सनत्कुमाराय कथितं तेन धीमता। 
कृष्णद्वैपायनायैव कथितं ब्रह्मसूनुना ॥ ९२

प्रसादात्तस्य देवस्य वेदव्यासस्य धीमतः । 
ज्ञातं मया कृतं चैव नियोगादेव तस्य तु ॥ ९३

एतद्वः कथितं सर्वं रहस्यं ब्रह्मसिद्धिदम् । 
मुनिपुत्राय दातव्यं न चाभक्ताय सुव्रताः ॥ ९४

[ सूतजीने कहा- हे ऋषियो ! ] ब्रह्माजीने पुण्यात्मा मुनियोंसे यह सब कहा था; फिर उन बुद्धिमान् ब्रह्माने इसे सनत्कुमारको बताया। तदनन्तर ब्रह्मपुत्र उन सनत्कुमारने कृष्णद्वैपायन व्यासजीसे इसका कथन किया। इसके अनन्तर उन बुद्धिसम्पन्न भगवान् वेदव्यासकी कृपासे मैंने इसे जाना और उन्हींके आदेशसे ब्रह्मसिद्धि प्रदान करनेवाला यह सम्पूर्ण रहस्य मैंने आप लोगोंको बताया। हे सुव्रतो ! इसे किसी मुनिपुत्रको ही प्रदान करना चाहिये, अभक्तको नहीं ॥ ९१-९४॥

॥ इति श्रीलिङ्गमहापुराणे उत्तरभागे जीवच्छ्राद्धविधिनांम पञ्चचत्वारिंशत्तमोऽध्यायः ॥ ४५ ॥

॥ इस प्रकार श्रीलिङ्गमहापुराणके अन्तर्गत उत्तरभागमें 'जीवच्छाद्धविधि' नामक पैंतालीसवाँ अध्याय पूर्ण हुआ ॥ ४५ ॥

टिप्पणियाँ