तुर्वसु और हुह्यु के वंश का वर्णन, उनके वंश-वर्णन में बलि की कथा | turvasu aur huhyu ke vansh ka varnan, unake vansh-varnan mein bali kee katha |
मत्स्य पुराण अड़तालीसवाँ अध्याय
तुर्वसु और हुह्यु के वंश का वर्णन, अनुके वंश-वर्णन में बलि की कथा और कर्णकी उत्पत्ति का प्रसङ्ग
सूत उवाच
तुर्वसोस्तु सुतो गर्भो गोभानुस्तस्य चात्मजः ।
गोभानोस्तु सुतो वीरस्त्रिसारिरपराजितः ॥ १
सूतजी कहते हैं-ऋषियो। (ययाति के पञ्चम पुत्र) तुर्वसुका पुत्र गर्भ और उसका पुत्र गोभानु हुआ। गोभानुका पुत्र अजेय शूरवीर त्रिसारि हुआ। त्रिसारिका पुत्र करंधम और उसका पुत्र मरुत्त हुआ॥ १
करंधमस्तु त्रैसारिर्मरुत्तस्तस्य चात्मजः ।
दुष्यन्तं पौरवं चापि स वै पुत्रमकल्पयत् ॥ २
एवं ययातिशापेन जरासंक्रमणे पुरा।
तुर्वसोः पौरवं वंशं प्रविवेश पुरा किल ॥ ३
दुष्यन्तस्य तु दायादो वरूथो नाम पार्थिवः ।
वरूथात् तु तथाण्डीरः संधानस्तस्य चात्मजः ॥ ४
पाण्ड्यश्च केरलश्चैव चोलः कर्णस्तथैव च।
तेषां जनपदाः स्फीताः पाण्ड्याश्चोलाः सकेरलाः ॥ ५
द्रुह्योस्तु तनयी शूरौ सेतुः केतुस्तथैव च।
सेतुपुत्रः शरद्वांस्तु गन्धारस्तस्य चात्मजः ॥ ६
ख्यायते यस्य नाम्नासौ गान्धारविषयो महान्।
आरट्टदेशजास्तस्य तुरगा वाजिनां वराः ॥ ७
गन्धारपुत्रो धर्मस्तु धृतस्तस्यात्मजोऽभवत् ।
धृताच्च विदुषो जज्ञे प्रचेतास्तस्य चात्मजः ॥ ८
प्रचेतसः पुत्रशतं राजानः सर्व एव ते।
म्लेच्छराष्ट्राधिपाः सर्वे ह्युदीचीं दिशमाश्रिताः ॥ ९
अनोश्चैव सुता वीरास्त्रयः परमधार्मिकाः ।
सभानरश्चाक्षुषश्च परमेघुस्तथैव च ॥ १०
सभानरस्य पुत्रस्तु विद्वान् कोलाहलो नृपः।
कोलाहलस्य धर्मात्मा संजयो नाम विश्रुतः ॥ ११
संजयस्याभवत् पुत्रो वीरो नाम पुरंजयः ।
जनमेजयो महाराजः पुरंजयसुतोऽभवत् ॥ १२
जनमेजयस्य राजर्षेर्महाशालोऽभवत् सुतः ।
आसीदिन्द्रसमो राजा प्रतिष्ठितयशाभवत् ॥ १३
महामनाः सुतस्तस्य महाशालस्य धार्मिकः ।
सप्तद्वीपेश्वरो जज्ञे चक्रवर्ती महामनाः ॥ १४
महामनास्तु द्वौ पुत्रौ जनयामास विश्रुतौ।
उशीनरं च धर्मज्ञं तितिक्षं चैव तावुभौ ॥ १५
उशीनरस्य पल्यस्तु पञ्च राजर्षिसम्भवाः ।
भृशा कृशा नवा दर्शा या च देवी दृषद्वती ॥ १६
उशीनरस्य पुत्रास्तु तासु जाताः कुलोद्वहाः ।
तपसा ते तु महता जाता वृद्धस्य धार्मिकाः ॥ १७
भृशायास्तु नृगः पुत्रो नवाया नव एव च।
कृशायास्तु कृशो जज्ञे दर्शायाः सुव्रतोऽभवत्।
दृषद्वत्याः सुतश्चापि शिबिरौशीनरो नृपः ॥ १८
शिबेस्तु शिबयः पुत्राश्चत्वारो लोकविश्रुताः ।
पृथुदर्भः सुवीरश्च केकयो मद्रकस्तथा ॥ १९
तेषां जनपदाः स्फीताः कैकया मद्रकास्तथा।
सौवीराश्चैव पौराश्च नृगस्य केकयास्तथा ॥ २०
सुव्रतस्य तथाम्बष्ठा कृशस्य वृषला पुरी।
नवस्य नवराष्ट्र तु तितिक्षोस्तु प्रजां शृणु ॥ २१
तितिक्षुरभवद् राजा पूर्वस्यां दिशि विश्रुतः ।
वृषद्रथः सुतस्तस्य तस्य सेनोऽभवत् सुतः ॥ २२
सेनस्य सुतपा जज्ञे सुतपस्तनयो बलिः ।
जातो मानुषयोन्या तु क्षीणे वंशे प्रजेच्छया ॥ २३
महायोगी तु स बलिर्बद्धो बन्धैर्महात्मना।
पुत्रानुत्पादयामास क्षेत्रजान् पञ्च पार्थिवान् ॥ २४
अङ्गं स जनयामास वङ्गं सुहां तथैव च।
पुण्ड्रं कलिङ्गं च तथा बालेयं क्षेत्रमुच्यते।
बालेया ब्राह्मणाश्चैव तस्य वंशकराः प्रभोः ॥ २५
बलेश्च ब्रह्मणा दत्तो वरः प्रीतेन धीमतः ।
महायोगित्वमायुश्च कल्पस्य परिमाणकम् ॥ २६
संग्रामे चाप्यजेयत्वं धर्मे चैवोत्तमा मतिः ।
त्रैकाल्यदर्शनं चैव प्राधान्यं प्रसवे तथा ॥ २७
जयं चाप्रतिमं युद्धे धर्मे तत्त्वार्थदर्शनम्।
चतुरो नियतान् वर्णान् स वै स्थापयिता प्रभुः ॥ २८
तेषां च पञ्च दायादा वङ्गाङ्गाः सुह्यकास्तथा।
पुण्ड्राः कलिङ्गाश्च तथा अङ्गस्य तु निबोधत ॥ २९
ऋषय ऊचुः
कथं बलेः सुता जाताः पञ्च तस्य महात्मनः ।
किं नाम्नी महिषी तस्य जनिता कतमो ऋषिः ॥ ३०
कथं चोत्पादितास्तेन तन्नः प्रब्रूहि पृच्छताम् ।
माहात्म्यं च प्रभावं च निखिलेन वदस्व तत् ॥ ३१
सूत उवाच
अथोशिज इति ख्यात आसीद् विद्वान् ऋषिः पुरा।
पत्नी वै ममता नाम बभूवास्य महात्मनः ॥ ३२
उशिजस्य यवीयान् वै भ्रातृपत्नीमकामयत्।
बृहस्पतिर्महातेजा ममतामेत्य कामतः ॥ ३३
उवाच ममता तं तु देवरं वरवर्णिनी।
अन्तर्वल्यस्मि ते भ्रातुज्यॅष्ठस्य तु विरम्यताम् ॥ ३४
अयं तु मे महाभाग गर्भः कुप्येद् बृहस्पते।
औशिजो भ्रातृजन्यस्ते सोपाङ्ग वेदमुद्रिरन् ॥ ३५
अमोघरेतास्त्वं चापि न मां भजितुमर्हसि।
अस्मिन्नेवं गते काले यथा वा मन्यसे प्रभो ॥ ३६
एवमुक्तस्तथा सम्यग् बृहत्तेजा बृहस्पतिः ।
कामात्मा स महात्मापि न मनः सोऽभ्यवारयत् ॥ ३७
सम्बभूवैव धर्मात्मा तया सार्धमकामया।
उत्सृजन्तं तु तद्रेतो वाचं गर्भोऽभ्यभाषत ॥ ३८
भो तात वाचामधिप द्वयोर्नास्तीह संस्थितिः ।
अमोघरेतास्त्वं चापि पूर्व चाहमिहागतः ॥ ३९
सोऽशपत् तं ततः कुद्ध एवमुक्तो बृहस्पतिः ।
पुत्रं ज्येष्ठस्य वै भ्रातुर्गर्भस्थं भगवानृषिः ॥ ४०
यस्मात् त्वमीदृशे काले गर्भस्थोऽपि निषेधसि ।
मामेवमुक्तवांस्तस्मात् तमो दीर्घ प्रवेक्ष्यसि ॥ ४१
ततो दीर्घतमा नाम शापादृषिरजायत।
अथौशिजो बृहत्कीर्तिबृहस्पतिरिवौजसा ।। ४२
ऊर्ध्वरेतास्ततोऽसौ वै वसते भ्रातुराश्रमे।
स धर्मान् सौरभेयांस्तु वृषभाच्छ्रुतवांस्ततः ।॥ ४३
तस्य भ्राता पितृव्यो यश्चकार भरणं तदा।
तस्मिन् निवसतस्तस्य यदृच्छैवागतो वृषः ॥ ४४
यज्ञार्थमाहृतान् दर्भाश्चचार सुरभीसुतः ।
जग्राह तं दीर्घतमाः शृङ्गयोस्तु चतुष्पदम् ॥ ४५
तेनासौ निगृहीतश्च न चचाल पदात् पदम् ।
ततोऽब्रवीद् वृषस्तं वै मुञ्च मां बलिनां वर ।। ४६
न मयाऽऽसादितस्तात बलवांस्त्वत्समः क्वचित्।
मम चान्यः समो वापि न हि मे बलसंख्यया।
मुञ्च तातेति च पुनः प्रीतस्तेऽहं वरं वृणु ॥ ४७
एवमुक्तोऽब्रवीदेनं जीवन्मे त्वं क्व यास्यसि।
एष त्वां न विमोक्ष्यामि परस्वादं चतुष्पदम् ॥ ४८
वृषभ उवाच
नास्माकं विद्यते तात पातकं स्तेयमेव च।
भक्ष्याभक्ष्यं तथा चैव पेयापेयं तथैव च ॥ ४९
द्विपदां बहवो होते धर्म एष गवां स्मृतः ।
कार्याकार्ये न वागम्यागमनं च तथैव च ॥ ५०
सूत उवाच
गवां धर्म तु वै श्रुत्वा सम्भ्रान्तस्तु विसृज्य तम्।
शक्त्यान्नपानदानात् तु गोपतिं सम्प्रसादयत् ॥ ५१
प्रसादिते गते तस्मिन् गोधर्मं भक्तितस्तु सः ।
मनसैव समादध्यौ तन्निष्ठस्तत्परो हि सः ॥ ५२
ततो यवीयसः पत्नीं गौतमस्याभ्यपद्यत ।
कृतावलेपां तां मत्वा सोऽनड्वानिव न क्षमे ॥ ५३
गोधर्म तु परं मत्वा खुषां तामभ्यपद्यत।
निर्भर्त्य चैनं रुद्ध्वा च बाहुभ्यां सम्प्रगृह्य च ॥ ५४
भाव्यमर्थं तु तं ज्ञात्वा माहात्म्यात् तमुवाच सा।
विपर्ययं तु त्वं लकवा अनड्वानिव वर्तसे ॥ ५५
गम्यागम्यं न जानीषे गोधर्मात् प्रार्थयन् सुताम्।
दुर्वृत्तं त्वां त्यजाम्यद्य गच्छ त्वं स्वेन कर्मणा ॥ ५६
काष्ठे समुद्रे प्रक्षिप्य गङ्गाम्भसि समुत्सृजत् ।
तस्मात् त्वमन्धो वृद्धश्च भर्तव्यो दुरधिष्ठितः ॥ ५७
तमुहामार्न वेगेन स्त्रोतसोऽभ्याशमागतः ।
जग्राह तं स धर्मात्मा बलिर्वैरोचनिस्तदा ॥ ५८
अन्तःपुरे जुगोपैनं भक्ष्यभोज्यैश्च तर्पयन् ।
प्रीतश्चैवं वरेणैवच्छन्दयामास वै बलिम् ॥ ५९
तस्माच्च स वरं वने पुत्रार्थे दानवर्षभः ।
संतानार्थ महाभाग भार्यायां मम मानद ।
पुत्रान् धर्मार्थतत्त्वज्ञानुत्पादयितुमर्हसि ॥ ६०
एवमुक्तोऽथ देवर्षिस्तथास्त्वित्युक्तवान् प्रभुः ।
स तस्य राजा स्वां भार्यां सुदेष्णां नाम प्राहिणोत् ।
अन्धं वृद्धं च तं ज्ञात्वा न सा देवी जगाम ह ।। ६१
शूद्रां धात्रेयिकां तस्मादन्धाय प्राहिणोत् तदा।
तस्यां काक्षीवदादींश्च शूद्रयोनावृषिर्वशी ॥ ६२
जनयामास धर्मात्मा शूद्रानित्येवमादिकम् ।
उवाच तं बली राजा दृष्ट्वा काक्षीवदादिकान् ॥ ६३
राजोवाच
प्रवीणानृषिधर्मस्य चेश्वरान् ब्रह्मवादिनः ।
विद्वान् प्रत्यक्षधर्माणां बुद्धिमान् वृत्तिमाञ्छुचीन् ॥ ६४
ममैव चेति होवाच तं दीर्घतमसं बलिः ।
नेत्युवाच मुनिस्तं वै ममैवमिति चाब्रवीत् ॥ ६५
उत्पन्नाः शूद्रयोनौ तु भवच्छन्देऽसुरोत्तम।
अन्धं वृद्धं च मां ज्ञात्वा सुदेष्णा महिषी तव।
प्राहिणोदवमानान्मे शूद्रां धात्रेयिकां नृप ॥ ६६
ततः प्रसादयामास बलिस्तमृषिसत्तमम् ।
बलिः सुदेष्णां तां भार्या भर्त्सयामास दानवः ॥ ६७
पुनश्चैनामलङ्कृत्य ऋषये प्रत्यपादयत्।
तां स दीर्घतमा देवीं तथा कृतवतीं तदा ॥ ६८
दघ्ना लवणमिश्रेण त्वभ्यक्तं मधुकेन तु।
लिह मामजुगुप्सन्ती आपादतलमस्तकम्।
ततस्त्वं प्राप्यसे देवि पुत्रान् वै मनसेप्सितान् ।। ६९
तस्य सा तद्वचो देवी सर्वं कृतवती तदा।
तस्य सापानमासाद्य देवी पर्यहरत् तदा ॥ ७०
तामुवाच ततः सोऽथ यत् ते परिहृतं शुभे।
विनापानं कुमारं तु जनयिष्यसि पूर्वजम् ॥ ७१
सुदेष्णोवाच
नार्हसि त्वं महाभाग पुत्रं मे दातुमीदृशम्।
तोषितश्च यथाशक्ति प्रसादं कुरु मे प्रभो ॥ ७२
दीर्घतमा उवाच
तवापचाराद् देव्येष नान्यथा भविता शुभे।
नैव दास्यति पुत्रस्ते पौत्रो वै दास्यते फलम् ॥ ७३
तस्यापानं विना चैव योग्यभावो भविष्यति।
तस्माद् दीर्घतमाङ्गेषु कुक्षौ स्पृष्ट्वेदमब्रवीत् ॥ ७४
प्राशितं यद्यदङ्गेषु न सोपस्थं शुचिस्मिते।
तेन तिष्ठन्ति ते गर्भे पौर्णमास्यामिवोडुराट् ॥ ७५
भविष्यन्ति कुमारास्तु पञ्च देवसुतोपमाः ।
तेजस्विनः सुवृत्ताश्च यज्वानो धार्मिकाश्च ते ॥ ७६
सूत उवाच
तदंशस्तु सुदेष्णाया ज्येष्ठः पुत्रो व्यजायत।
अङ्गस्तथा कलिङ्गश्च पुण्ड्रः सुह्यस्तथैव च ॥ ७७
वङ्गराजस्तु पञ्चैते बलेः पुत्राश्च क्षेत्रजाः।
यस्यैते दीर्घतमसा बलेर्दत्ताः सुतास्तथा ॥ ७८
प्रतिष्ठामागतानां हि ब्राह्मण्यं कारयंस्ततः ।
ततो मानुषयोन्यां स जनयामास वै प्रजाः ॥ ७९
ततस्तं दीर्घतमसं सुरभिर्वाक्यमब्रवीत् ।
विचार्य यस्माद् गोधर्मं प्रमाणं ते कृतं विभो ॥ ८०
भक्त्या चानन्ययास्मासु तेन प्रीतास्मि तेऽनघ।
तस्मात् तुभ्यं तमो दीर्घमाघ्रायापनुदामि वै ॥ ८१
बार्हस्पत्यस्तथैवैष पाप्मा वै तिष्ठति त्वयि ।
जरां मृत्युं तमश्चैव आनायापनुदामि ते ॥ ८२
सद्यः स घ्रातमात्रस्तु अभितो मुनिसत्तमः ।
आयुष्मांश्च वपुष्मांश्च चक्षुष्मांश्च ततोऽभवत् ॥ ८३
गोऽभ्याहते तमसि वै गौतमस्तु ततोऽभवत् ।
कक्षीवांस्तु ततो गत्वा सह पित्रा गिरिव्रजम् ॥ ८४
दृष्ट्वा स्पृष्ट्वा पितुर्वै स ह्युपविष्टश्चिरं तपः ।
ततः कालेन महता तपसा भावितस्तु सः ॥ ८५
विधूय मातृजं कायं ब्राह्मणं प्राप्तवान् विभुः ।
ततोऽब्रवीत् पिता तं वै पुत्रवानस्म्यहं त्वया ॥ ८६
सत्पुत्रेण तु धर्मज्ञ कृतार्थोऽहं यशस्विना।
मुक्त्वाऽऽत्मानं ततोऽसौ वै प्राप्तवान् ब्रह्मणः क्षयम् ॥ ८७
ब्राह्मण्यं प्राप्य काक्षीवान् सहस्त्रमसृजत् सुतान् ।
कौष्माण्डा गौतमाश्चैव स्मृताः काक्षीवतः सुताः ॥ ८८
इत्येष दीर्घतमसो बलेर्वैरोचनस्य च।
समागमो वः कथितः सन्ततिश्चोभयोस्तथा ॥ ८९
बलिस्तानभिनन्द्याह पञ्च पुत्रानकल्मषान्।
कृतार्थः सोऽपि धर्मात्मा योगमायावृतः स्वयम् ॥ ९०
अदृश्यः सर्वभूतानां कालापेक्षः स वै प्रभुः ।
तत्राङ्गस्य तु दायादो राजासीद् दधिवाहनः ॥ ९१
दधिवाहनपुत्रस्तु राजा दिविरथः स्मृतः ।
आसीद् दिविरथापत्यं विद्वान् धर्मरथो नृपः ॥ ९२
स हि धर्मरथः श्रीमांस्तेन विष्णुपदे गिरौ।
सोमः शुक्रेण वै राज्ञा सह पीतो महात्मना ॥ ९३
अथ धर्मरथस्याभूत् पुत्रश्चित्ररथः किल।
तस्य सत्यरथः पुत्रस्तस्माद् दशरथः किल ॥ ९४
लोमपाद इति ख्यातस्तस्य शान्ता सुताभवत् ।
अथ दाशरथिवीरश्चतुरङ्गो महायशाः ॥ ९५
ऋष्यशृङ्गप्रसादेन जज्ञे स्वकुलवर्धनः ।
चतुरङ्गस्य पुत्रस्तु पृथुलाक्ष इति स्मृतः ॥ ९६
पृथुलाक्षसुतश्चापि चम्पनामा बभूव ह।
चम्पस्य तु पुरी चम्पा पूर्व या मालिनी भवत् ॥ ९७
पूर्णभद्रप्रसादेन हर्यङ्गोऽस्य सुतोऽभवत् ।
यज्ञे विभाण्डकाच्चास्य वारणः शत्रुवारणः ॥ ९८
अवतारयामास महीं मन्त्रैर्वाहनमुत्तमम्।
हर्यङ्गस्य तु दायादो जातो भद्ररथः किल ॥ ९९
अथ भद्ररथस्यासीद् बृहत्कर्मा जनेश्वरः ।
बृहद्भानुः सुतस्तस्य तस्माज्जज्ञे महात्मवान् ॥ १००
बृहद्भानुस्तु राजेन्द्रो जनयामास वै सुतम्।
नाम्ना जयद्रथं नाम तस्माद् बृहद्रथो नृपः ॥ १०१
आसीद् बृहद्रथाच्चैव विश्वजिज्जनमेजयः ।
दायादस्तस्य चाङ्गो वै तस्मात् कर्णोऽभवन्नृपः ॥ १०२
कर्णस्य वृषसेनस्तु पृथुसेनस्तथात्मजः ।
एतेऽङ्गस्यात्मजाः सर्वे राजानः कीर्तिता मया।
विस्तरेणानुपूर्व्याच्च पूरोस्तु शृणुत द्विजाः ॥ १०३
ऋषय ऊचुः
कथं सूतात्मजः कर्णः कथमङ्गस्य चात्मजः ।
एतदिच्छामहे श्रोतुमत्यन्तकुशलो हासि ॥ १०४
ऋषियोंने पूछा- सूतजी ! कर्ण कैसे अधिरथ सूतके पुत्र थे, पुनः किस प्रकार अङ्गके पुत्र कहलाये? इस रहस्यको सुननेकी हम लोगोंकी उत्कट इच्छा है, इसका वर्णन कोजिये; क्योंकि आप कथा कहनेमें परम प्रवीण हैं॥ १०४ ॥
सूत उवाच
बृहद्भानुसुतो जज्ञे राजा नाम्ना बृहन्मनाः ।
तस्य पत्नीद्वयं ह्यासीच्छैब्यस्य तनये ह्युभे।
यशोदेवी च सत्या च तयोर्वशं च मे शृणु ॥ १०५
जयद्रथं तु राजानं यशोदेवी ह्यजीजनत्।
सा बृहन्मनसः सत्या विजयं नाम विश्रुतम् ॥ १०६
विजयस्य बृहत्पुत्रस्तस्य पुत्रो बृहद्रथः।
बृहद्रथस्य पुत्रस्तु सत्यकर्मा महामनाः ॥ १०७
सत्यकर्मणोऽधिरथः सूतश्चाधिरथः स्मृतः ।
यः कर्णं प्रतिजग्राह तेन कर्णस्तु सूतजः ।
तच्चेदं सर्वमाख्यातं कर्णं प्रति यथोदितम् ॥ १०८
इति श्रीमात्स्ये महापुराणे सोमवंशेऽष्टचत्वारिंशोऽध्यायः ॥ ४८ ॥
इस प्रकार श्रीमत्स्यमहापुराणके सोमवंश-वर्णन प्रसङ्गमें अड़तालीसवाँ अध्याय सम्पूर्ण हुआ ॥ ४८ ॥
टिप्पणियाँ