महर्षि अत्रि के वंश का वर्णन | maharshi atri ke vansh ka varnan

मत्स्य पुराण एक सौ सत्तानबेवाँ अध्याय

महर्षि अत्रिके वंश का वर्णन

मत्स्य उवाच

अत्रिवंशसमुत्पन्नान् गोत्रकारान् निबोध मे। 
कर्दमायनशाखेयास्तथा शारायणाश्च ये ॥ १

मत्स्यभगवान्ने कहा- राजेन्द्र ! अब मुझसे महर्षि अत्रिके वंशके उत्पन्न हुए कर्दमायन तथा शारायणशाखीय गोत्रकर्ता मुनियोंका वर्णन सुनिये। १

उद्दालकिः शौणकर्णिरथः शौक़तवश्च ये। 
गौरग्रीवो गौरजिनस्तथा चैत्रायणाश्च ये ॥ २

अर्धपण्या वामरथ्या गोपनास्तकिबिन्दवः ।
कर्णजिह्वो हरप्रीतिलैंद्राणिः शाकलायनिः ॥ ३

तैलपश्च सवैलेयो अत्रिर्गोणीपतिस्तथा ।
जलदो भगपादश्च सौपुष्पिश्च महातपाः ॥ ४

छन्दोगेयस्तथैतेषां त्र्यार्षेयाः प्रवरा मताः ।
श्यावाश्वश्च तथात्रिश्च आर्चनानश एव च ॥ ५ 

परस्परमवैवाह्या ऋषयः परिकीर्तिताः । 
दाक्षिर्बलिः पर्णविश्च ऊर्णनाभिः शिलार्दनिः ॥ ६

बीजवापी शिरीषश्च मौञ्जकेशो गविष्ठिरः । 
भलन्दनस्तथैतेषां त्र्यार्षेयाः प्रवरा मताः ॥ ७

अत्रिर्गविष्ठिरश्चैव तथा पूर्वातिथिः स्मृतः । 
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥ ८

आत्रेयपुत्रिकापुत्रानत ऊर्ध्वं निबोध मे। 
कालेयाश्च सवालेया वामरथ्यास्तथैव च ॥ ९

धात्रेयाश्चैव मैत्रेयास्त्र्यार्षेयाः परिकीर्तिताः । 
अत्रिश्च वामरध्यश्च पौत्रिश्चैव महानृषिः । 
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥ १०

इत्यत्रिवंशप्रभवास्तवोक्ता महानुभावा नृप गोत्रकाराः ।
येषां तु परिकीर्तितेन नाम्ना पापं समग्रं पुरुषो जहाति ॥ १९

ये हैं-उद्दालकि, शौणकर्णिरथ, शौक्रतव, गौरग्रीव, गौरजिन, चैत्रायण, अर्धपण्य, वामरथ्य, गोपन, अस्तकि, बिन्दु, कर्णजिह्न, हरप्रीति, लैद्राणि, शाकलायनि, तैलप, सबैलेय, अत्रि, गोणीपति, जलद, भगपाद, महातपस्वी सौपुष्पि तथा छन्दोगेय-ये शरायणके वंशमें कर्दमायनशाखामें उत्पन्न हुए ऋषि हैं। इनके प्रवर श्यावाश्व, अत्रि और आर्चनानश-ये तीन हैं। इनमें परस्परमें विवाह नहीं होता। दाक्षि, बलि, पर्णवि, ऊर्जुनाभि, शिलार्दनि, बीजवापी, शिरीष, मौञ्जकेश, गविष्ठिर तथा भलन्दन- इन ऋषियोंके अत्रि, गविष्ठिर तथा पूर्वातिथि-ये तीन ऋषि प्रवर माने गये हैं। इनमें भी परस्पर विवाह सम्बन्ध निषिद्ध है। इसके बाद अब मुझसे अत्रिकी पुत्रिका आत्रेयीसे उत्पन्न प्रवरकर्ता ऋषियोंका विवरण सुनिये कालेय, वालेय, वामरध्य, धात्रेय तथा मैत्रेय-इन ऋषियोंके अत्रि, वामरथ्य और महर्षि पौत्रि ये तीन प्रवर ऋषि माने गये हैं। इनमें भी परस्पर विवाह नहीं होता। राजन् ! इस प्रकार मैंने आपको इन अत्रिवंशमें उत्पन्न होनेवाले गोत्रकार महानुभाव ऋषियोंका नाम सुना दिया, जिनके नामसंकीर्तनमात्रसे मनुष्य अपने सभी पाप कर्मोंसे छुटकारा पा जाता है॥ २-११॥

इति श्रीमात्स्ये महापुराणे प्रवरानुकीर्तनेऽत्रिवंशानुकीर्तनं नाम सप्तनवत्यधिकशततमोऽध्यायः ॥ १९७॥

इस प्रकार श्रीमत्स्यमहापुराणके प्रवरानुकीर्तनप्रसङ्गमें अत्रिवंशवर्णन नामक एक सौ सत्तानवेवाँ अध्याय सम्पूर्ण हुआ ॥ १९७॥

टिप्पणियाँ