प्रवरानुकीर्तन में महर्षि अङ्गिरा के वंश का वर्णन | pravaranukirtan men maharshi angira ke vansh ka varnan

मत्स्य पुराण एक सौ छानबेवाँ अध्याय

प्रवरानु कीर्तन में महर्षि अङ्गिरा के वंश का वर्णन

मत्स्य उवाच

मरीचितनया राजन् सुरूपा नाम विश्रुता।
भार्या चाङ्गिरसो देवास्तस्याः पुत्रा दश स्मृताः ॥ १

मत्स्यभगवान्ने कहा- राजन् ! महर्षि मरीचिकी कन्या सुरूपा नाम से विख्यात थी। वह महर्षि अङ्गिराकी पत्नी थी। उसके दस देव-तुल्य पुत्र थे। १

आत्मायुर्दमनो दक्षः सदः प्राणस्तथैव च।
हविष्मांश्च गविष्ठश्च ऋतः सत्यश्च ते दश ॥ २

एते चाङ्गिरसो नाम देवा वै सोमपायिनः । 
सुरूपा जनयामास ऋषीन् सर्वेश्वरानिमान् ॥ ३ 

बृहस्पतिं गौतमं च संवर्तमृषिमुत्तमम् । 
उतथ्यं वामदेवं च अजस्यमृषिजं तथा ॥ ४ 

इत्येते ऋषयः सर्वे गोत्रकाराः प्रकीर्तिताः । 
तेषां गोत्रसमुत्पन्नान् गोत्रकारान् निबोध मे ॥ ५

उतध्यो गौतमश्चैव तौलेयोऽभिजितस्तथा ।
सार्धनेमिः सलौगाक्षिः क्षीरः कौष्टिकिरेव च ॥ ६

राहुकणिः सौपुरिश्च कैरातिः सामलोमकिः । 
पौषाजितिर्भार्गवतो ह्यषिश्चैरीडवस्तथा ॥ ७

कारोटकः सजीवी च उपबिन्दुसुरैषिणौ। 
वाहिनीपतिवैशाली क्रोष्टा चैवारुणायनिः ॥ ८

सोमोऽत्रायनिकासोरुकौशल्याः पार्थिवस्तथा । 
रौहिण्यायनिरेवाग्नी मूलपः पाण्डुरेव च ॥ ९

क्षपाविश्वकरोऽरिश्च पारिकारारिरेव च। 
आर्षेयाः प्रवराश्चैव तेषां च प्रवराञ्शृणु ॥ १०

अङ्गिराः सुवचोतथ्य उशिजश्च महानृषिः । 
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥ ११

उनके नाम हैं- आत्मा, आयु, दमन, दक्ष, सद, प्राण, हविष्मान्, गविष्ठ, ऋत और सत्य। ये दस अङ्गिराके पुत्र सोमरसके पान करनेवाले देवता माने गये हैं। सुरूपाने इन सर्वेश्वर ऋषियोंको उत्पन्न किया था। बृहस्पति, गौतम, ऋषिश्रेष्ठ संवर्त, उतथ्य, वामदेव, अजस्य तथा ऋषिज- ये सभी ऋषि गोत्रप्रवर्तक कहे गये हैं। अब इनके गोत्रोंमें उत्पन्न हुए गोत्रप्रवर्तकोंको मैं बतला रहा हूँ, सुनिये। उतथ्य, गौतम, तौलेय, अभिजित, सार्धनेमि, सलौगाक्षि, क्षीर, कौष्टिकि, राहुकर्णि, सौपुरि, कैराति, सामलोमकि, पौषाजिति, भार्गवत, चैरीडव, कारोटक, सजीवी, उपबिन्दु, सुरैषिण,वाहिनीपति, वैशाली, क्रोष्टा, आरुणायनि, सोम, अत्रायनि कासोरु, कौशल्य, पार्थिव, रौहिण्यायनि, रेवाग्नि, मूलप, पाण्डु, क्षया, विश्वकर, अरि और पारिकारारि-ये सभी श्रेष्ठ ऋषि गोत्रप्रवर्तक हैं। अब इनके प्रवरोंको सुनिये-अङ्गिरा सुवचोतथ्य तथा महर्षि उशिज। इन ऋषियों के वंशवाले आपसमें विवाह नहीं करते थे ॥२-११॥

आत्रेयायणिसौवेष्ट्यावग्निवेश्यः शिलास्थलिः । 
बालिशायनिश्चैकेपी वाराहिर्बाष्कलिस्तथा ॥ १२

सौटिश्च तृणकर्णिश्च प्रावहिश्चाश्वलायनिः । 
वाराहिर्बर्हिसादी च शिखाग्रीविस्तथैव च ॥ १३ 

कारकिश्च महाकापिस्तथा चोडुपतिः प्रभुः । 
कौचकिर्धमितश्चैव पुष्पान्वेषिस्तथैव च ॥ १४

सोमतन्विर्ब्रह्मतन्विः सालडिर्बालडिस्तथा।
देवरारिर्देवस्थानिर्धारिकणिः सरिद्धविः ॥ १५

प्रावेपिः साद्यसुग्रीविस्तथा गोमेदगन्धिकः । 
मत्स्याच्छाद्यो मूलहरः फलाहारस्तथैव च ॥ १६ 

गाङ्गोदधिः कौरुपतिः कौरुक्षेत्रिस्तथैव च। 
नायकिर्जेत्यद्रौणिश्च जैह्वलायनिरेव च ॥ १७

आपस्तम्बिर्मीञ्जवृष्टिर्माष्टपिङ्गलिरेव च।
पैलश्चैव महातेजाः शालंकायनिरेव च ॥ १८ 

द्व्याख्येयो मारुतश्चैषां सर्वेषां प्रवरो नृप। 
अङ्गिराः प्रथमस्तेषां द्वितीयश्च बृहस्पतिः ॥ १९

तृतीयश्च भरद्वाजः प्रवराः परिकीर्तिताः । 
परस्परमवैवाह्या इत्येते परिकीर्तिताः ॥ २०

आत्रेयायणि, सौवेष्टय, अग्निवेश्य, शिलास्थलि, बालिशायनि, चैकेपी, वाराहि, बाष्कलि, सौटि, तृणकर्णि, प्रावहि, आश्वलायनि, वाराहि, बर्हिसादी, शिखाग्रीवि, कारकि, महाकापि, उड़ुपति, कौचकि,धमित,पुष्पान्वेषि, सोमतन्वि, ब्रह्मतन्वि, सालडि, बालडि, देवरारि, देवस्थानि, हारिकर्णि, सरिद्धुवि, प्रावेषि, साद्यसु गोमेदगन्धिक, मत्स्याच्छाद्य, मूलहर, फलाहार, गाज्जोदधि, कौरुपति, कौरुक्षेत्रि, नायकि, जैत्यद्रौणि, जैहललायनि, आपस्तम्बि, मौज्जवृष्टि, मार्डपिड्डलि, महातेजस्वी पैल, शालझ्डायनि, द्वद्याख्येय तथा मारुत। नृप | इन ऋषियोंके प्रवर प्रथम अड़िरा, दूसरे बृहस्पति तथा तीसरे भरद्वाज कहे गये हैं। इन गोत्रवालोंमें भी परस्पर विवाह-कर्म नहीं होते॥ १२--२०॥

काण्वायनाः कोपचयास्तथा वात्स्यतरायणाः । 
भ्राष्टकृद् राष्ट्रपिण्डी च लैन्द्राणिः सायकायनिः ॥ २१

क्रोष्टाक्षी बहुवीती च तालकृन्मधुरावहः । 
लावकृद् गालविद् ‌गाथी मार्कटिः पौलिकायनिः ॥ २२

स्कन्दसश्च तथा चक्री गार्ग्यः श्यामायनिस्तथा । 
बलाकिः साहरिश्चैव पञ्चार्षेयाः प्रकीर्तिताः ॥ २३

अङ्गिराश्च महातेजा देवाचार्यों बृहस्पतिः । 
भरद्वाजस्तथा गर्गः सैत्यश्च भगवानृषिः ॥ २४

परस्परमवैवाह्या ऋषयः परिकीर्तिताः । 
कपीतरः स्वस्तितरो दाक्षिः शक्तिः पतञ्जलिः ।। २५

भूयसिर्जलसंधिश्च विन्दुर्मादिः कुसीदकिः । 
ऊर्वस्तु राजकेशी च वौषडिः शंसपिस्तथा ॥ २६

शालिश्च कलशीकण्ठ ऋषिः कारीरयस्तथा। 
काट्यो धान्यायनिश्चैव भावास्यायनिरेव च ॥ २७

भरद्वाजिः सौबुधिश्च लघ्वी देवमतिस्तथा। 
त्र्यार्षेयोऽभिमतश्चैषां प्रवरो भूमिपोत्तम । २८

अङ्गिरा दमवाह्यश्च तथा चैवाप्युरुक्षयः । 
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥ २९ 

काण्वायन, कोपचय, वात्स्यतरायण, भ्राष्टकृत, राष्ट्रपिण्डी, लैन्द्राणि, सायकायनि, क्रोष्टाक्षी, बहुवीती, तालकृत्, मधुरावह, लावकृत्, गालवित्, गाथी, मार्कटि, पौलकायनि, स्कन्दस, चक्री, गार्ग्य, श्यामायनि, बलाकि तथा साहरि। इनके भी निम्नलिखित पाँच ऋषि प्रवर कहे गर्ग तथा ऐश्वर्यशाली महर्षि सैत्य। इनके वंशवालोंमें भी गये हैं- महातेजस्वी अङ्गिा, देवाचार्य बृहस्पति, भरद्वाज गर्ग तथा ऐश्वर्यशाली महर्षि सैत्य। इनके वंशवालोंमें भी परस्पर विवाह नहीं होता। कपीतर, स्वस्तितर, दाक्षि, शक्ति, पतञ्जलि, भूयसि, जलसन्धि, विन्दु, मादि, कुसीदकि, ऊर्व, राजकेशी, वौषडि, शंसपि, शालि, कलशीकण्ठ, कारीरय काट्य, धान्यायनि, भावास्यायनि, भरद्वाजि, सौबुधि लघ्वी तथा देवमति। राजसत्तम। इन ऋषियोंके तीन प्रवर बतलाये गये हैं- अङ्गिरा, दमवाह्य तथा उरुक्षय। इन गोत्रवालोंमें परस्पर विवाह नहीं होता ॥ १२-२९ ॥

संकृतिश्च त्रिमाष्टिश्च मनुः सम्बधिरेव वा।
तण्डिश्वेनातकिश्चैव तैलका दक्ष एव च ॥ ३० 

नारायणिश्चार्षिणिश्च लौक्षिर्गाग्र्ग्यहरिस्तथा ।
गालवश्च अनेहश्च सर्वेषां प्रवरो मतः ॥ ३१

अङ्गिराः संकृतिश्चैव गौरवीतिस्तथैव च।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥ ३२

कात्यायनो हरितकः कौत्सः पिंगस्तथैव च।
हण्डिदासो वात्स्यायनिर्माद्रिर्मोलिः कुबेरणिः ॥ ३३

भीमवेगः शाश्वदर्भिः सर्वे त्रिप्रवराः स्मृताः ।
अङ्गिरा बृहदश्वश्च जीवनाश्वस्तथैव च ॥ ३४

परस्परमवैवाह्या ऋषयः परिकीर्तिताः । 
बृहदुक्थो वामदेवस्तथा त्रिप्रवरा मताः ॥ ३५ 

अङ्गिरा बृहदुक्थश्च वामदेवस्तथैव च। 
परस्परमवैवाह्या इत्येते परिकीर्तिताः ॥ ३६ 

कुत्सगोत्रोद्धवाश्चैव तथा त्रिप्रवरा मताः । 
अङ्गिराश्च सदस्युश्च पुरुकुत्सस्तथैव च। 
कुत्साः कुत्सैरवैवाह्या एवमाहुः पुरातनाः ॥ ३७

रथीतराणां प्रवरास्त्र्यार्षेयाः परिकीर्तिताः । 
अङ्गिराश्च विरूपश्च तथैव च रथीतरः । 
रथीतरा ह्यवैवाह्या नित्यमेव रथीतरैः ॥ ३८ 

विष्णुसिद्धिः शिवमतिर्जतृणः कतृणस्तथा।
पुत्रवश्च महातेजास्तथा वैरपरायणः ॥ ३९

त्र्यार्षेयोऽभिमतस्तेषां सर्वेषां प्रवरो नृप। 
अङ्गिराश्च विरूपश्च वृषपर्वस्तथैव च। 
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥ ४०

सात्यमुग्रिर्महातेजा हिरण्यस्तम्बिमुगलौ ।

संकृति, त्रिमार्टि, मनु, सम्बधि, तण्डि, एनातकि (नाचिकेत), तैलक, दक्ष, नारायणि, आर्षिणि, लौक्षि गार्ग्य, हरि, गालव तथा अनेह- इन सबके प्रवर अङ्गिरा, संकृति तथा गौरवीति माने गये हैं। इनमें भी परस्पर विवाह सम्बन्ध नहीं होता। कात्यायन, हरितक, कौत्स पिङ्ग, हण्डिदास, वात्स्यायनि, माद्रि, मौलि, कुबेरणि, भीमवेग तथा शाश्वदर्भि इन सभीके तीन प्रवर कहे गये हैं। उनके नाम हैं- अङ्गिरा, बृहदश्व तथा जीवनाश्व। इनके वंशवालोंमें भी परस्पर विवाह नहीं होता। बृहदुक्थ तथा वामदेवके भी तीन प्रवर माने गये हैं। उनके नाम है-अङ्गिरा, बृहदुक्थ तथा वामदेव। इन वंशवालोंमें परस्पर विवाह-सम्बन्ध नहीं होता। कुत्सगोत्रमें उत्पन्न होनेवालोंके तीन प्रवर हैं- अङ्गिरा, सदस्यु तथा पुरुकुत्स । प्राचीन लोग बतलाते हैं कि कुत्सगोत्रवालोंसे कुत्सगोत्रवालोंका विवाह नहीं होता। रथीतरके वंशमें उत्पन्न होनेवालोंके भी तीन प्रवर हैं- अङ्गिरा, विरूप तथा रथीतर। ये लोग आपसमें विवाह नहीं करते। विष्णुसिद्धि, शिवमति, जतृण, कतृण, महातेजस्वी पुत्र तथा वैरपरायण ये सभी अङ्गिरा, विरूप और वृषपर्व-इन तीन ऋषियोंके प्रवरवाले माने गये हैं। राजन् ! इन ऋषियकि वंशमें परस्पर विवाह-कर्म नहीं होता ॥ ३०-४० ॥

त्र्यार्षेयो हि मतस्तेषां सर्वेषां प्रवरो नृप ॥ ४१

अङ्गिरा मत्स्यदग्धश्च मुगलश्च महातपाः। 
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥ ४२

हंसजिह्वो देवजिह्वो ह्यग्निजिह्नो विराडपः । 
अपाग्नेयस्त्वश्वयुश्च परण्यस्ता विमौद्रलाः ॥
त्र्यार्षेयाभिमतास्तेषां सर्वेषां प्रवराः शुभाः । 
अङ्गिराश्चैव ताण्डिश्च मौदूल्यश्च महातपाः ॥ ४४ 

परस्परमवैवाह्या ऋषयः परिकीर्तिताः । 
अपाण्डुश्च गुरुश्चैव तृतीयः शाकटायनः । 
ततः प्रागाथमा नारी मार्कण्डो मरणः शिवः ॥ ४५ 

कटुर्मर्कटपश्चैव तथा नाडायनो ह्यषिः। 
श्यामायनस्तथैवैषां त्र्यार्षेयाः प्रवराः शुभाः ॥ ४६ 

अङ्गिराश्चाजमीढश्च कट्यश्चैव महातपाः । 
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥ ४७

तित्तिरिः कपिभूश्चैव गार्ग्यश्चैव महानृषिः । 
त्र्यार्षेयो हि मतस्तेषां सर्वेषां प्रवरः शुभः ॥ ४८

अङ्गिरास्तित्तिरिश्चैव कपिभूश्च महानृषिः । 
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।। ४९ 

अथ ऋक्षभरद्वाजी ऋषिवान् मानवस्तथा। 
ऋषिमंत्रवरश्चैव पञ्चार्षेयाः प्रकीर्तिताः ॥ ५० 

अङ्गिरा सभरद्वाजस्तथैव च बृहस्पतिः । 
ऋषिमंत्रवरश्चैव ऋषिवान् मानवस्तथा। 
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥ ५१

भारद्वाजो हुतः शौङ्गः शैशिरेयस्तथैव च। 
इत्येते कथिताः सर्वे द्वयामुष्यायणगोत्रजाः ॥ ५२

पञ्चार्षेयास्तथा ह्येषां प्रवराः परिकीर्तिताः । 
अङ्गिराश्च भरद्वाजस्तथैव च बृहस्पतिः ॥ ५३

मौदूल्यः शैशिरश्चैव प्रवराः परिकीर्तिताः । 
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥ ५४

एते तवोक्ताङ्गिरसस्तु वंशे महानुभावा ऋषिगोत्रकाराः ।
येषां तु परिकीर्तितेन नाम्ना पापं समग्रं पुरुषो जहाति ॥ ५५

महातेजस्वी सात्यमुग्रि, हिरण्यस्तम्बि तथा मुगल-ये सभी अङ्गिरा, मत्स्यदग्ध तथा महातपस्वी मुगल-इन तीन ऋषियोंके प्रवर माने गये हैं। इन तीन ऋषियोंके गोत्रोंमें उत्पन्न होनेवालोंका परस्पर विवाह नहीं होता। हंसजिह्न, देवजिह्न, अग्निजिह्न, विराडप, अपाग्नेय, अश्वयु, परण्यस्त तथा विमौदूल-ये सभी अङ्गिरा, ताण्डि तथा महातपस्वी मौद्गल्य-इन तीनों ऋषियोंके प्रवर माने गये हैं। इनके वंशधरों में भी विवाह नहीं होता। अपाण्डु, गुरु, शाकटायन, प्रागाथमा, नारी, मार्कण्ड, मरण, शिव, कटु, मर्कटप, नाडायन तथा श्यामायन- ये सभी अङ्गिरा, अजमीढ तथा महातपस्वी कट्य इन तीन ऋषियोंके प्रवरवाले माने गये हैं। इनमें भी परस्पर विवाह नहीं होते। तित्तिरि, कपिभू और महर्षि गार्ग्य- इन सबके अङ्गिरा, तित्तिरि तथा कपिभू नामक तीन प्रवर कहे गये हैं, जिनमें एक-दूसरेका विवाह निषिद्ध है। ऋक्ष, भरद्वाज, ऋषिवान्, मानव तथा मैत्रवर-ये पाँच आर्षेय कहे गये हैं। इनके अङ्गिरा, भरद्वाज, बृहस्पति, मैत्रवर, ऋषिवान् तथा मानव नामक पाँच प्रवर हैं। इनमें परस्पर विवाह नहीं होता। भारद्वाज, हुत, शौङ्ग तथा शैशिरेय- ये सभी द्वयामुष्यायण गोत्रमें उत्पन्न कहे गये हैं। इन सबके अङ्गिरा, भरद्वाज, बृहस्पति, मौद्गल्य तथा शैशिर नामक पाँच प्रवर हैं। इनमें भी परस्पर विवाह नहीं होता। इस प्रकार मैंने आपसे इस अङ्गिरा-वंशमें उत्पन्न होनेवाले गोत्रप्रवर्तक महानुभाव ऋषियोंका वर्णन कर दिया, जिनके नामका उच्चारण करनेसे पुरुष अपने सभी पापोंसे छुटकारा पा लेता है॥ ४१-५५॥

इति श्रीमात्स्ये महापुराणे प्रवरानुकीर्तनेऽङ्गिरोवंशकीर्तनं नाम षण्णवत्यधिकशततमोऽध्यायः ॥ १९६ ॥

इस प्रकार श्रीमत्स्यमहापुराणके प्रवरानुकीर्तनप्रसङ्गमें अङ्गिरावंशवर्णन नामक एक सौ छानबेवाँ अध्याय सम्पूर्ण हुआ ॥ १९६॥

टिप्पणियाँ