अग्नि पुराण दो सौ उनतीसवाँ अध्याय ! Agni Purana 229 Chapter !
पुष्कर उवाच
स्वप्नं शुभाशुभं वक्ष्ये दुःस्वप्नहरणन्तथा ।
नाभिं विनान्यत्र गात्रे तृणवृक्षसमुद्भवः ।। १ ।।
चूर्णनं मूद्र्ध्नि कांस्यानां मुण्डनं नग्नता तथा ।
मलिनाम्बरधारित्वमभ्यङ्गः पङ्कदिग्धता ।। २ ।।
उच्चात् प्रपतनञ्चैव विवाहो गीतमेव च ।
तन्त्रीवाद्यविनोदश्च दालारोहणमेव च ।। ३ ।।
अर्जनं पद्मलोहानां सर्पाणामथ मारणं ।
रक्तपुष्पद्रुमाणाञ्च चण्डालस्य तथैव च ।। ४ ।।
वराहश्वखरोष्ट्राणां तथा चारोहणक्रिया ।
भक्षणं पक्षिमांसानां तैलस्य कृशरस्य च ।। ५ ।।
मातुः प्रवेशो जठरे चितारोहणमेव च ।
शक्रध्वजाभिपतनं पतनं शशिसूर्य्ययोः ।। ६ ।।
दिव्यान्तरीक्षभौमानामुत्पातानाञ्च दर्शनं ।
देवद्विजातिभूपानां गुरूणाङ्कोप एव च ।। ७ ।।
नर्त्तनं हसनञ्चैव विवाहो गीतमेव च ।
तन्त्रीवाद्यविहीनानां वाद्यानामपि वादनं ।। ८ ।।
स्त्रोतोवहाधोगमनं स्नानं गोमयवारिणा ।
पङ्कोदकेन च तथा मशीतोयेन वाप्यथ ।। ९ ।।
आलिड्गनं कुमारीणां पुरुषाणाञ्च मैथुनं ।
हानिश्चैव स्वगात्राणां विरेको वमनक्रिया ।। १० ।।
दक्षिणाशाप्रगमनं व्याधिनाभिभवस्तथा ।
फलानामुपहानिश्च धातूनां भेदनं तथा ।। ११ ।।
गृहाणाञ्चैव पतनं गृहसम्मार्जनन्तथा ।
क्रोडा पिशाचक्रव्यादवानरान्त्यनरैरपि ।। १२ ।।
परादभिभवश्चैव तस्माच्च व्यसनोद्भवः ।
काषायवस्त्रधारित्वं तद्वस्त्रै क्रीडनं तथा।। १३ ।।
स्रेहपानावगाहौ च रक्तमाल्यानुलेपनं ।
इत्यधन्यानि स्वप्नानि तेषामकथनं शुभं ।। १४ ।।
भूयश्च स्वपनं तद्वत् कार्य्यं स्नानं द्विजार्च्चनं ।
तिलैर्होमो हरिब्रह्मशिवार्कगणपूजनं ।। १५ ।।
तथा स्तुतिप्रपठनं पुंसूक्तादिजपस्तथा ।
स्वप्नास्तु प्रथमे यामे संवत्सरविपाकिनः ।। १६ ।।
षड्भिर्मासैर्द्वितीये तु त्रिभिर्मासैस्त्रियामिकाः ।
चतुर्थे त्वर्द्धमासेन दशाहादरुणोदये ।। १७ ।।
एकस्यामथ चेद्रात्रौ शुभं वा यदि वाऽशुभं ।
पश्चाद् दृष्टस्तु यस्तत्र तस्य पाकं विनिर्दिशेत् ।। १८ ।।
तस्मात्तु शोभने स्वप्ने पश्चात्स्वापो न शस्यते ।
शैलप्रासादनागाश्ववृषभारोहणं हितं ।। १९ ।।
द्रुमाणां स्वेतपुष्पाणां गगने च तथा द्विज ।
द्रुमतृणोद्भवो नाभौ तथा च बहुबाहुता ।। २० ।।
तथा च बहुशीर्षत्वं पलितोद्बव एव च ।
सुशुक्लमाल्यधारित्वं सुशुक्लाम्बरधारिता ।। २१ ।।
चन्द्रार्कताराग्रहणं परिमार्जनमेव च ।
शक्रध्वजालिङ्गनञ्च ध्वजोच्छ्रायक्रिया तथा ।। २२ ।।
भूम्यम्बुधाराग्रहणं शत्रूणाञ्चैव विक्रिया ।
जयो विवादे द्युते च सङ्ग्रामे च तथा द्विज ।। २३ ।।
भक्षणञ्चार्ट्रमांसानाम्पायसस्य च भक्षणं ।
दर्शनं रुधिरस्यापि स्नानं वा रुधिरेण च ।। २४ ।।
सुगरुधिरमद्यानां पानं क्षीरस्य वाप्यथ ।
अस्त्रैर्विचेष्टनं भूमौ निर्मलं गगनं तथा ।। २५ ।।
मुखेन दोहनं शस्तं महिषीणां तथा गवां ।
सिंहीनां हस्तिनीनाञ्च बडवानां तथैव च ।। २६ ।।
प्रसादो देवविप्रेभ्यो गुरुभ्यश्च तथा द्विज ।
अम्भसा चाभिषेखस्तु गवां श्रृङ्गच्युतेन च ।। २७ ।।
चन्द्राद् भ्रष्टेन वा राम ज्ञेयं राकज्यप्रदं हि तत् ।
राज्याभिषेकश्च तथा छेदनं शिरसोऽप्यथ ।। २८ ।।
मरणं वह्निलाभश्च वह्निदाहो गृहादिषु ।
लब्धिश्च राकजलिङ्गानां तन्त्रीवाद्याभिवादनं ।। २९ ।।
यस्तु पश्यति स्वप्नान्ते राजानं कुञ्जरं हयं ।
हिरण्यं वृषभङ्गाञ्च कुटुम्बस्तस्य वर्द्धते ।। ३० ।।
वृषेभगृहशैलाग्रवृक्षारोहणरोदनं ।
घृतविष्ठानुलेपो वा अगम्यागमनं तथा ।। ३१ ।।
सितवस्त्रं प्रसन्नाम्भः फली वृक्षो नभोऽमलं।
इत्यादिमहापुराणे आग्नेये स्वप्नाध्यायो नाम एकोनत्रिंशत्यधिकद्विशततमोऽध्यायः ।
अग्नि पुराण - दो सौ उनतीसवाँ अध्याय ! हिन्दी मे -Agni Purana 229 Chapter!-In Hindi
click to read 👇
[ अग्नि पुराण अध्यायः २०७ ] [ अग्नि पुराण अध्यायः २०८ ] [ अग्नि पुराण अध्यायः २०९ ]
[ अग्नि पुराण अध्यायः २१० ] [ अग्नि पुराण अध्यायः २११ ] [ अग्नि पुराण अध्यायः २१२ ]
[ अग्नि पुराण अध्यायः २१३ ] [ अग्नि पुराण अध्यायः २१४ ] [ अग्नि पुराण अध्यायः २१५ ]
[ अग्नि पुराण अध्यायः २१६ ] [ अग्नि पुराण अध्यायः २१७ ] [ अग्नि पुराण अध्यायः २१८ ]
[ अग्नि पुराण अध्यायः २१९ ] [ अग्नि पुराण अध्यायः २२० ] [ अग्नि पुराण अध्यायः २२१ ]
[ अग्नि पुराण अध्यायः २२२ ] [ अग्नि पुराण अध्यायः २२३ ] [ अग्नि पुराण अध्यायः २२४ ]
[ अग्नि पुराण अध्यायः २२५ ] [ अग्नि पुराण अध्यायः २२६ ] [ अग्नि पुराण अध्यायः २२७ ]
[ अग्नि पुराण अध्यायः २२८ ] [ अग्नि पुराण अध्यायः २२९ ] [ अग्नि पुराण अध्यायः २३० ]
टिप्पणियाँ