अग्नि पुराण - एक सौ छठा अध्याय ! Agni Purana - 106 Chapter !

अग्नि पुराण - एक सौ छठा अध्याय ! Agni Purana - 106 Chapter !

अग्नि पुराण एक सौ छठा अध्याय - नगर आदिके वास्तुका वर्णन ! नगरादिवास्तुः !

अग्नि पुराण - एक सौ छठा अध्याय ! Agni Purana - 106 Chapter !

ईश्वर उवाच
नगरादिकवास्तुश्च वक्ष्ये राज्यादिवृद्धये ।
योजनं योजनार्धं वा तदर्थं स्थानमाश्रयेत् ॥१०६.००१

अभ्यर्च्य वास्तु नगरं प्राकाराद्यन्तु कारयेत् ।
ईशादित्रिंशत्पदके पूर्वद्वारं च सूर्यके ॥१०६.००२

गन्धर्वाभ्यां दक्षिणे स्याद्वारुण्ये पश्चिमे तथा ।
सौम्यद्वारं सौम्यपदे कार्या हट्टास्तु विस्तराः ॥१०६.००३

येनेभादि सुखं गच्छेत्कुर्याद्द्वारं तु षट्करं ।
छिन्नकर्णं विभिन्नञ्च चन्द्रार्धाभं पुरं न हि ॥१०६.००४

वज्रसूचीमुखं नेष्टं सकृद्द्वित्रिसमागमं ।
चापाभं वज्रनागाभं पुरारम्भे हि शान्तिकृत् ॥१०६.००५

प्रार्च्य विष्णु हरार्कादीन्नत्वा दद्याद्बलिं बली ।
आग्नेये स्वर्णकर्मारान् पुरस्य विनिवेशयेत् ॥१०६.००६

दक्षिणे नृत्यवृत्तीनां वेश्यास्त्रीणां गृहाणि च ।
नटानाञ्चक्रिकादीनां कैवर्तादेश्च नैर्ऋते ॥१०६.००७

रथानामायुधानाञ्च कृपाणाञ्च वारुणे ।
शौण्डिकाः कर्माधिकृता वायव्ये परिकर्मणः ॥१०६.००८

ब्राह्मणा यतयः सिद्धाः पुण्यवन्तश्च चोत्तरे ।
फलाद्यादिविक्रयिण ईशाने च वणिग्जनाः ॥१०६.००९

पूर्वतश्च बलाध्यक्षा आग्नेये विविधं बलं ।
स्त्रीणामादेशिनो दक्षे काण्डारान्नैर्ऋते न्यसेत् ॥१०६.०१०

पश्चिमे च महामात्यान् कोषपालांश्च कारुकान् ।
उत्तरे दण्डनाथांश्च नायकद्विजसङ्कुलान् ॥१०६.०११

पूर्वतः क्षत्रियान् दक्षे वैश्याञ्छून्द्रांश्च पश्चिमे ।
दिक्षु वैद्यान् वाजिनश्च बलानि च चतुर्दिशं ॥१०६.०१२

पूर्वेण चरलिङ्ग्यादीञ्छ्मशानादीनि दक्षिणे ।
पश्चिमे गोधनाद्यञ्च कृषिकर्तॄंस्तथोत्तरे ॥१०६.०१३

न्यसेन्म्लेच्छांश्च कोणेषु ग्रामादिषु तथा स्मृतिं ।
श्रियं वैश्रवणं द्वारि पूर्वे तौ पश्यतां श्रियं ॥१०६.०१४

देवादीनां पश्चिमतः पूर्वास्यानि गृहाणि हि ।
पूर्वतः पश्चिमास्यानि दक्षिणे चोत्तराननान् ॥१०६.०१५

नाकेशविष्ण्वादिधामानि रक्षार्थं नगरस्य च ।
निर्दैवतन्तु नगरग्रामदुर्गगृहादिकं ॥१०६.०१६

भुज्यते तत्पिशाचाद्यै रोगाद्यैः परिभूयते ।
नगरादि सदैवं हि जयदं भुक्तिमुक्तिदं ॥१०६.०१७

पूर्वायां श्रीगृहं प्रोक्तमाग्नेय्यां वै महानसं ।
शनयं दक्षिणस्यान्तु नैर्ऋत्यामायुधाश्रयं ॥१०६.०१८

भोजनं पश्चिमायान्तु वायव्यां धान्यसङ्ग्रहः ।
उत्तरे द्रव्यसंस्थानमैशान्यां देवतागृहं॥१०६.०१९

चतुःशालं त्रिशालं वा द्विशालं चैकशालकं ।
चतुःशालगृहाणान्तु शालालिन्दकभेदतः ॥१०६.०२०

शतद्वयन्तु जायन्ते पञ्चाशत्पञ्च तेष्वपि ।
त्रिशालानि तु चत्वारि द्विशालानि तु पञ्चधा ॥१०६.०२१

एकशालानि चत्वारि एकालिन्दानि वच्मि च ।
अष्टाविंशदलिन्दानि गृहाणि नगराणि च ॥१०६.०२२

चतुर्भिः सप्रभिश्चैव पञ्चपञ्चाशदेव तु ।
षडलिन्दानि विंशैव अष्टाभिर्विंश एव हि ॥१०६.०२३

अष्टालिन्दं भवेदेवं नगरादौ गृहाणि हि ।१०६.०२४

इत्यागेनेये महापुराणे नगरादिवास्तुर्नाम षडधिकशततमोऽध्यायः ॥

अग्नि पुराण - एक सौ छठा अध्याय !-हिन्दी मे -Agni Purana - 106 Chapter!-In Hindi

भगवान् महेश्वर कहते हैं- कार्तिकेय ! अब मैं राज्यादिकी अभिवृद्धिके लिये नगर-वास्तुका वर्णन करता हूँ। नगर-निर्माणके लिये एक योजन या आधी योजन भूमि ग्रहण करे। वास्तु-नगरका पूजन करके उसको प्राकारसे संयुक्त करे। ईशादि तीस पदोंमें सूर्यके सम्मुख पूर्वद्वार, गन्धर्वके समीप दक्षिणद्वार, वरुणके निकट पश्चिमद्वार और सोमके समीप उत्तरद्वार बनाना चाहिये। नगरमें चौड़े-चौड़े बाजार बनाने चाहिये। नगरद्धार छः हाथ चौड़ा बनाना चाहिये, जिससे हाथी आदि सुखपूर्वक आ-जा सकें। नगर छिन्नकर्ण, भग्न तथा अर्धचन्द्राकार नहीं होना चाहिये। वज्र सूचीमुख नगर भी हितकर नहीं है। एक, दो या तीन द्वारोंसे युक्त धनुषाकार वज्रनागाभ नगरका निर्माण शान्तिप्रद है ॥ १-५॥
नगरके आग्नेयकोणमें स्वर्णकारोंको बसावे, दक्षिण दिशामें नृत्योपजीविनी वाराङ्गनाओंके भवन हों। नैऋत्यकोणमें नट, कुम्भकार तथा केवट आदिके आवास-स्थान होने चाहिये। पश्चिममें रथकार, आयुधकार और खड्ग निर्माताओंका निवास हो। नगर के वायव्यकोणमें मद्य विक्रेता, कर्मकार तथा भृत्योंका निवेश करे। उत्तर दिशामें ब्राह्मण, यति, सिद्ध और पुण्यात्मा पुरुषोंको बसावे । ईशानकोणमें फलादिका विक्रय करनेवाले एवं वणिग्-जन निवास करें। पूर्व दिशामें सेनाध्यक्ष रहें। आग्नेयकोणमें विविध सैन्य, दक्षिणमें स्त्रियोंको ललित कलाकी शिक्षा देनेवाले आचार्यों तथा नैऋत्यकोणमें धनुर्धर सैनिकोंको रखे। पश्चिममें महामात्य, कोषपाल एवं कारीगरोंको, उत्तरमें दण्डाधिकारी, नायक तथा द्विजोंको; पूर्वमें क्षत्रियोंको, दक्षिणमें वैश्योंको, पश्चिममें शूद्रोंको, विभिन्न दिशाओंमें वैद्योंको और अश्वों तथा सेनाको चारों रखे ॥ ६-१२॥
ओर राजा पूर्वमें गुप्तचरों, दक्षिणमें श्मशान, पश्चिममें गोधन और उत्तरमें कृषकोंका निवेश करे। म्लेच्छोंको दिक्कोणोंमें स्थान दे अथवा ग्रामोंमें स्थापित करे। पूर्वद्वारपर लक्ष्मी एवं कुबेरकी स्थापना करे। जो उन दोनोंका दर्शन करते है, उन्हें लक्ष्मी (सम्पत्ति) की प्राप्ति होती है। पश्चिममें निर्मित देवमन्दिर पूर्वाभिमुख, पूर्व दिशामें स्थित पश्चिमाभिमुख तथा दक्षिण दिशाके मन्दिर उत्तराभिमुख होने चाहिये। नगरकी रक्षाके लिये इन्द्र और विष्णु आदि देवताओंके मन्दिर बनवावे । देवशून्य नगर, ग्राम, दुर्ग तथा गृह आदिका पिशाच उपभोग करते हैं और वह रोगसमूहसे परिभूत हो जाता है। उपर्युक्त विधिसे निर्मित नगर आदि सदा जयप्रद और भोग-मोक्ष प्रदान करनेवाले होते हैं ॥ १३-१७॥
वास्तु-भूमिकी पूर्व दिशामें शृङ्गार-कक्ष, अग्निकोणमें पाकगृह (रसोईघर), दक्षिणमें शयनगृह, नैऋत्यकोणमें शस्त्रागार, पश्चिममें भोजनगृह, वायव्यकोणमें धान्य-संग्रह, उत्तर दिशामें धनागार तथा ईशानकोणमें देवगृह बनवाना चाहिये। नगरमें एकशाल, द्विशाल, त्रिशाल या चतुःशाल गृहका निर्माण होना चाहिये। चतुःशाल-गृहके शाला और अलिन्द (प्राङ्गण) के भेदसे दो सौ भेद होते हैं। उनमें भी चतुःशाल गृहके पचपन, त्रिशाल-गृहके चार तथा द्विशालके पाँच भेद होते हैं १८-२१ ॥ एकशाल-गृहके चार भेद हैं। अब मैं अलिन्दयुक्त गृहके विषयमें बतलाता हूँ, सुनिये। गृह-वास्तु तथा नगर-वास्तुमें अट्ठाईस अलिन्द होते हैं। चार तथा सात अलिन्दोंसे पचपन, छः अलिन्दोंसे बीस तथा आठ अलिन्दोंसे भी बीस भेद होते हैं। इस प्रकार नगर आदिमें आठ अलिन्दोंसे युक्त वास्तु भी होता है॥ २२ - २४ ॥
इस प्रकार आदि आग्नेय महापुराणमें 'नगर आदिके वास्तुका वर्णन' नामक एक सौ छठा अध्याय पूरा हुआ ॥ १०६ ॥

टिप्पणियाँ