गणेश अष्टोत्तर शतनाम स्तोत्रम् !
- इस स्तोत्र का नियमित पाठ करने से शांति मिलती है और जीवन से बुराइयां दूर होती हैं.
- इससे स्वास्थ्य लाभ होता है और धन की वृद्धि होती है.
- भयमुक्ती होती है.
- छह महीने में इच्छित फल की प्राप्ति होती है.
- विद्यार्थियों को विद्या और धन की कामना रखने वालों को धन मिलता है.
- पुत्र की कामना रखने वालों को पुत्र की प्राप्ति होती है.
- एक साल तक नियमित पाठ करने से सिद्धि की प्राप्ति होती है
Ganesh Ashtottara Shatnam Stotram |
गणेश अष्टोत्तर शतनाम स्तोत्रम् ! Ganesh Ashtottara Shatnam Stotram
यम उवाच
गणेश हेरम्ब गजाननेति महोदर स्वानुभवप्रकाशिन् !
वरिष्ठ ! सिद्धिप्रिय ! बुद्धिनाथ ! वदन्तमेवं त्यजत प्रभीताः ॥१॥
अनेकविघ्नान्तक वक्रतुण्ड स्वसंज्ञवासिंश्च चतुर्भुजेति ।
कवीश देवान्तकनाशकारिन् ! वदन्तमेवं त्यजत प्रभीताः ॥२॥
महेशसूनो गजदैत्यशत्रो वरेण्यसूनो विकट त्रिनेत्र !।
परेश पृथ्वीधर एकदन्त वदन्तमेवं त्यजत प्रभीताः ॥३॥
प्रमोद मोदेति नरान्तकारे षडूर्मिहन्तर्गजकर्ण ढुण्ढे ! ।
द्वन्द्वारिसिन्धो स्थिरभावकारिन् ! वदन्तमेवं त्यजत प्रभीताः ॥४॥
विनायक ज्ञानविघातशत्रो पराशरस्यात्मज विष्णुपुत्र ! ।
अनादिपूजाऽऽखुग सर्वपूज्य ! वदन्तमेवं त्यजत प्रभीताः ॥५॥
विद्येज्य लम्बोदर धूम्रवर्णं मयूरपालेति मयूरवाहिन् ! ।
सुराऽसुरैः सेवितपादपद्म वदन्तमेवं त्यजत प्रभीताः ॥६॥
वरिन्महाखुध्वज शूर्पकर्ण शिवाज सिंहस्थ अनन्तवाह ! ।
दितौज विघ्नेश्वर शेषनाभे वदन्तमेवं त्यजत प्रभीताः ॥७॥
अणोरणीयो महतो महीयो रवेर्ज योगेशज ज्येष्ठराज ! ।
निधीश मन्त्रेण च शेषपुत्र वदन्तमेवं त्यजत प्रभीताः ॥८॥
वर-प्रदातरदितेश्च सूनो परात्पर ज्ञानद तारवक्त्र ! ।
गुहाग्रज ब्राह्मण पार्श्वपुत्र वदन्तमेवं त्यजत प्रभीताः ॥९॥
सिन्धोश्च शत्रो परशुप्रयाणे शमीश पुष्यप्रिय विघ्नहारिन् ।
दूर्वाभरैरर्चित देवदेव वदन्तमेवं त्यजत प्रभीताः ॥१०॥
धियः प्रदातश्च शमीप्रियेति सुसिद्धिदातश्च सुशान्तिदातः ।
अमेय-मायामित-विक्रमेति वदन्तमेवं त्यजत प्रभीताः ॥११॥
द्विधा-चतुर्थीप्रिय कश्यपाच्च धनप्रद ज्ञानपदप्रकाशिन् ।
चिन्तामणे चित्तविहार-कारिन् ! वदन्तमेवं त्यजत प्रभीताः ॥१२॥
यमस्य शत्रो ह्यभिमानशत्रो विधेर्जहन्तः कपिलस्य सूनो ।
विदेह स्वानन्दज योगयोग वदन्तमेवं त्यजत प्रभीताः ॥१३॥
गणस्य शत्रो कपिलस्य शत्रो समस्तभावज्ञ च भालचन्द्र ! ।
अनादि-मध्यान्तमय प्रचारिन् वदन्तमेवं त्यजत प्रभीताः ॥१४॥
विभो जगद्रूप गणेश भूमन् पुष्टः पते आखुगतेति बोधः ।
कर्तुश्च पातुश्च तु संहरेति वदन्तमेवं त्यजत प्रभीताः ॥१५॥
इदमष्टोत्तरशतं नाम्नां तस्य पठन्ति ये।
शृण्वन्ति तेषु वै भीताः कुरुध्वं मा प्रवेशनम् ॥१६॥
भुक्ति-मुक्तिप्रदं ढुण्ढेर्धन-धान्य-प्रवर्धनम् ।
ब्रह्मभूतकरं स्तोत्रं जपन्तं नित्यमादरात् ॥१७॥
यत्र कुत्र गणेशस्य चिह्नयुक्तानि वै भटाः ।
धामानि तत्र संभीताः कुरुध्वं मा प्रवेशनम् ॥१८॥
इति मुद्गलपुराणे यमदूतसंवादे गणेशाऽष्टोत्तरशतनामस्तोत्रम् ॥९॥
[ श्री गणपति स्तव ] [ गणेश कवच ] [ गणेशाष्टकम् ] [ सङ्कष्टनाशनं गणेश स्तोत्र ] [ गणेश अष्टकं ]
[ श्री गणेश अष्टकम ] [ संकट हरण अष्टकम गणेश स्तोत्र ] [ गजानन स्तोत्र शङ्करादिकृत ]
[ देवर्षि कृतं - गजानन स्तोत्र ] [ गजानन स्तोत्र ] [ श्री विनायक विनति ] [ गणपति स्तोत्र ]
[ गणेश मानस पूजा ] [ श्री गणेश बाह्य पूजा ] [ संकष्टनाशनं गणेशस्तोत्रं ] [ श्रीगणेशमहिम्नः स्तोत्रम् ]
[ गणेश अष्टोत्तर शतनाम स्तोत्रम् ] [ गणेश सहस्रनाम स्तोत्र ] [ एकदंत गणेश स्तोत्र ]
[ महा गणपति स्तोत्रम् ] [ गणेश स्तवराज ] [ ढुंढिराजभुजंगप्रयात स्तोत्रम् ]
टिप्पणियाँ